________________
समराइचकहा।
[संक्षपे २०८
विसुद्धेहिं चउहिं नाणेहिं 'पडिबोहममत्रो गुणचन्दस्म' त्ति वियाणिऊण ममवित्रो लद्धिमन्तमाइहिं पुष्वपरियायमिहिलाहिवो विजयधमो नामायरियो ति। ठिो गुणसंभवाहिहाणे उज्बाणे। दिट्ठो कुमारपरिवणेणं । निवेद्यं कुमारस्म । देव, महानवमौ दो नाइदूरे ५ तवोवणे चिट्ठः । एवं मोजणा देवो पमाणं ति । महातवस्मि ति हरिमित्रो कुमारो। गो तस्म वन्दणनिमित्तं मह विग्गण पहाणपरियणेण य ।।
दिवो य णेण तहिवममेव गुणमंभवंमि उन्नाणे । धमो व मुत्तिमन्तो पायरित्रो विजयधनो ति ॥ १. सुमणाणन्दियविबुहो बहुमउणनिमेवित्रो अमयमारो । चनभवग्वोरमायरनिलयरई नियमविडवो ब्व ॥ उयहि ब्व धौरगरत्रो मूरो ब्व पणामियाखिलतमोहो । चन्दो व्व मोमन्नेमो जिणिन्दवयणं व अकलको ॥ भवठिानिमा जेण य वियलियतावेण भय कमलाण । " निलामियो अमेमो अउव्व सूरेण तमनिवहो ॥ दगुण य तं जामो सुहपरिणामो दढं कुमारम्म । ' परिचिलियं र पोणं ग्रहो णु खस्नु एम कयउम्लो ॥ जो मब्वमङ्गचाई जो परपोडानियत्तवावारो। जो परहिथकरणर जो संमाराउ निम्वित्रो ॥
Envi