SearchBrowseAboutContactDonate
Page Preview
Page 772
Loading...
Download File
Download File
Page Text
________________ २१०] मामो भवो। याए। पहवा किमेत्य अकरोयं, ईरमा चेव महावीरा इवन्ति । विगहेण भणियं । देव, कौरसा मम महाणभावया महावीरथा १; किं वा दयाणिं बहुणा जंपिएणं । विनवेमि देवं । देउ देवो ममाणत्तिं नियनरिन्दाणं, ' वावाएन्तु मं एए, पेखर य देवो ममावि कावुरिसचेट्टियं ति। कुमारेण भणियं । सोहणो कावुरिमो, जो एवमावसर पसत्तं च मत्तं विणा पहारेण बोहर। ना किं एरणा प्रमंबद्धपलावणं । दिना त मम पसनावावायणेण पाणा, मए वि भवत्रो एम विमो ति । गाउ १. भवं । विग्गहेण भणियं । जर एवं. ता प्रबं पि दे जाएमि। कुमारेण भणिय । माहौणं भवत्री, जं मए' पायत्तं ति । विगहेण भणियं । करेउ देवो पमायं मम बोल्लग्गाए । कुमारेण भणियं। मा एवं भण; ताभिच्चो तुम मम जेट्टभाउगो' । ता जर भवनो वि १५ बहुमयं, ता नायमयामं व गच्छस ति। परिक विग्गहेण । कारावियं च पण बद्धावणयं ति । तरियहमेव उक्लोट्टियं दग्गं । पयट्टो मह विग्गणमत्रोमा. उरि कुमारो॥ ____एत्वन्तरंमि ममागो तत्य भयवं ममतणमणिमुत्त .. खेट्टकवणो · दयान मव्वजोवेस अणुगियपरमियरत्रो Dममा . CDE add मर्म। PA aids for
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy