________________
६३०
सममाचकहा।
[संक्षेपे २०
गयपौढं विविविध विग्गहपुरिसे 'उवयारि' ति अदाजण खग्गप्यहारं केमायडणेण पारित्रो विग्गहो । कत्रो से उवरि पात्रो। एत्यन्तरंमि कुमारपरियणेण पाडिया विग्गहपुरिमा, 'जय कुमारो' ति समुद्धादो कलयलो । पणटो वाणमन्तरो। चिन्तियं च णेण । अहो मे । पावकसम्म प्रणवत्तणं, अहो माहप्पपगरिसो, ग्रहो कयनुया', अहो एगमारत्तणं, अहो मे बहनया, जमेवमवि एमो न वावादो ति। ता इमं एत्थ ताव पत्तयालं, जमश्रोमाउरि गन्तण निवेएमि एयरम विणिवायं, जणेमि एयपरियणम्म मोयं । एवमवि का १० ममाणे अवगयं चेत्र एयरम ति। चिन्निकण पयट्टो अघोज्ज्ञामन्तरेण ।
रो य 'उद्धेहि भो महापुरिम उडेहिए, कुणासु हत्थियारं' ति भणिऊण मुक्को कुमारेण विग्गहो । न उत्यित्रो एमो । भणियं च ण । देव, कौरमं देवेण सह १५ हत्थियारकरणं। अजुत्तमेयं "पुब्बिं पि, विसेमत्रो मपयं । विणियित्रो अहं देवेण । पत्ते वि वावायणे 'न वावारो' त्ति अहिययरं वावारो ति । ता किं रमिणा 'अमिलिट्ठचेटिएणं । कुमारेण भणियं । उचियमेयं तह महाणुभाव
TA बोर्ड २. दिन
२ कयामा...म्हवा कियाया। ५A पुर्वा । (Eकिसि।