________________
२००]
बहुमो भवो .
भणियं वाणमन्तरेणं 'एस देसयासो' ति। अपपञ्चमो उच्चलित्रो विगहो । विजापहवेण नौषो वाणमन्तरेण पवेमित्रो गुणचन्दवासभवणे । दिट्ठो य णेण पसत्तो कुमारो।
भणित्रो य धौरगत्यं । भो भो गुणचन्द, मए मह ५ विग्ग काऊण वौमत्यो सुवमि। ता टेहि मपयं.
करेहि हथियारं ति । 'माङ माड, भो विग्गा, माड. मोहणो ते ववमात्रो' ति भणमाणो टिनो कुमारो । गहियमणेण खग्गं । प्रत्यन्त मि इमं वदयरमायषिऊण
धाविया अङ्गरका, निवारिया कुमारेण । भणिया ५ 1. गेण । भो भो माविया मम मरोग्दोहया; न एत्य
अनेण पहरियध्वं । किं न प्राज्जिया तु मम्म इमिणा ववमाएण । ता तुझे चव पत्य विग्गामामयः, विग्गहो उण ममं मह दमेण । एत्यन्तरंमि वाणमन्तरेण 'अरे खुद्दपुरिम, कौडमो तुह दमिणा विग्गहो' ति ॥ भणमाणेण समाहरो म्वग्गलहौए कुमागे । 'हण हण' fri भणमाणो य मपरियणो उडिनो विग्गी । बूढार पोहरणाई। मिस्कारमएण पायं वचियाई कुमारेण । नायो य से भासरभावो। तो उसल्याए पुखम्म
पगिट्टयाए वौरियपरिणाई दप्परिमयाए मामिभावमा .. होणयाए विग्गादौणं कमरिकिसोरएण विय भिनिण
A
॥
Dadds HिI