SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ समराधकहा। संक्षेपे १८२ एत्यन्तरं कहचि परिममन्तो समागो तमुद्देसं वाण. मन्नरो। दिट्ठो य रोण वाहथालोगो कुमारो। गहिरो कमाएहिं। चिन्तियं च णेण । एसो सो दुरायारो। हो से धौरगरुयया, न तौरए एस अहारिसेहिं वावाइउं । पाढतं च णेणिमं 'दग्गं । ता एव- । मामिणो सहायत्तणेण अवगरेमि एयराम ति । चिन्निऊण दिट्ठो व ऐण पामायतलमंठिो विग्गहो । बडमभित्रो विग्गहेणं । भणियं च णेण । किमत्थं पुण भवं दहागनो ति। वाणमन्तरेण भणियं'। तुह महायनिमित्तं । बेरियो वि य मे एम दराचारगुणपन्दो, न मकुणोमि एयरम १० उययं पेच्छिउं। श्रद्धवावादनो य छुट्टो महं एम प्रोमाए सनियोगवावउत्तणेण । न दिट्ठो अन्तराले, दिट्टो य संपयं मसयपत्थिएण । ता प्रलं ताव मम मलयगमणेणं । ममाणेमि अन्तरे भवनो विग्गरं ति। विगहेण भणियं । जर एवं, ता थेवमियं कारणं । कि बहुणा ।" जपिएणं । नेहि में अब्ज रयणगए गुणचन्दसमौवं, जेण पजेव ममाणेमि विग्गरं ति। वाणमन्तरेण भणियं । मायत्तमेयं, तो पयनवित्तिकासो व एमो ति । संपहारिजण मह पहाणपरियणेणं ठिी गमणमजो विगहो। परन्तो वामरो, ममागया मारयणौ । १. Dinserts इमं.
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy