SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ बलमो भवो। (३५ विग्गहो वि व 'कुमारी मयमागो' ति वियाणिजण ममस्मित्रो दग्गं । ठिो रोहगमंजत्तौए' रोहित्रो कुमारेण । बियर्यादय हे य उकडया परिसम्म अणभत्थयाए नोईणं भिश्चयाए विग्गहम्म मचिहियाए मामिणो 'अभिय' णियाववएमेण प्रमाहिजण कुमारम्स ममारद्धो ममंतहरो'। पयट्टमारोहणं । विममया दग्गम्म पौरिजमाणं पि कुमारमेनं अभग्गमाणपमरं नि अहिययरमाढत्तं जमिउं । जात्रो महामंगामा । वियाणियो कुमारण । निमामित्रो णणं । नियत्तियं कहकहवि मेनं । भणिया १० य गयउत्ता। अजुत्तमिमं प्रयत्तमी पत्रीयाणे पताण मायामिउं । ममम्मिश्रो ताव एमो दग्गं । रोडियं धिमं अहिं । न एत्थ अवमगे पलायब्वम्म । इट्टा च मे कुलउत्तया, न बहुमत्रो तेमि मामो । मामो य पढमो नौईणं । अप्पो य एमो विग्गहो भुत्तो य नाएणं १५ ठिो मबन्धिपके । ता न जुत्तमेमि" गप पोरुम दमे उं । पाढतो य अविणयनामणोवात्रो। पत्रो मम मरौरदोहयाए मानिया तुमे, ना पुणो वि एरिमं न कय ति। तेहिं भणियं । जं देवो पाणवेश । विमाखबुद्धिणा उवाढो विमो। विलाई गामागर१. मडम्बार गयपुत्ताणं । निरुद्धार गाढरामयाई, निगद्धो य पनोहारो। परन्ता करवि दियहा । १) मंज। पि।। मागे। ४ । गो। ५ ( पनि ।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy