________________
मभराइचकहा।
[संक्षेपे १८६
दमणवडियाए । ठिो तत्थ मणोहारिण विणोएण कंचि कालं । तो पविट्ठो नयरिं। कयं अषियकरपिनं । एवं च पदिणं रयणवईए सह पवइमाणाणुराय मोखमणुहवन्तम्म अरक्कन्नो कोइ कालो ॥
अनया राणो मेत्तौबलम्म विथक्को' पञ्चन्तवामी ५ विग्गो नाम गया । पेमित्रो नम्मवरिं विकेवो । दष्पवरतणेण प्रकयथाणयपयाणइनौरमग्गो सम्ममवगछिऊण अवसरविदास विग्ग हेण पराइनो विगहेणं । जाणावियमिणं रावणो मेत्तौबलम्म । कुवित्रो राया, मयमेव पयट्टो अमरिमेणं । विनत्तो कुमारेण । ताय, न खल्ल १० केसरौ मियाले कम विहेड । मियालयानो विग्गहो । ता प्रलं तंमि संरम्मेण । आणवेउ म तापो, जेण पावेद मो तायकोवाणलपयङ्गत्तणं ति। राणा भणियं । जद एवं, ता गेणिहऊणमग्गसेनमंठिए नरवई लई गछसु । कुमारेण भणियं । महापमात्रो। प्रलं च तनिमित्तं ।" खेदएहिं मेमनरवई हिं। खुदो ख मो तवस्मौ । , ता पलं तमि महाए ति। भणिऊण पहासन्निहियसेनसंगो 'प्रलं तायपरिहवलेसमवणे पणवणौए एयंमि विसयसेवणाए वि' मोत्तूण रयणवरं गत्रो विगहोवरि कुमारो, पत्तो 4 मासमेत्तेण कालेण तस्म विमयं । "
1 A वित्यो, ( पिचको explained वगणय।
PAD यो।