________________
१२]
बटमो भवो।
(३३
दियापियविरहकायररामायणजणियहिययनिव्वेयं । भुवर्णमि मुहलकुकुडवन्दिणमहो पवित्वरिषो । होन्ननिमावजदूसहवित्रोयचिन्ताउलो व निमिणाहो । जानो भुवणुनोवणनियकव्वानियत्तवावारो ॥ चालियलवङ्गधन्दण नमेरुसरदारुगन्धवलियो । अवहियसुरयायासं विलयाण वियम्भिको पवणो ॥ खेडमहिसारियात्रो वियद्दपिययमकयं भरन्तोश्रो । नियगेहाद महरिमं गगउ रोमश्चियगौत्रो ॥ उज्झियताराहरणा पुबदिमा मरेण वायम्बा । जाया अवरदिमामुहलग्गं दट्टण व मिथकं ॥ उययधराहरमिहरं सूरो पह विथडतजमारूढो । भारत्तमण्डल्लो तिमिरनिवहमंजायरोमो ब्द ॥ घडियाइ विममविडिवित्रीयदरकार चकनायाई । दहियमह' कं व न कुणर उयत्रो सहियं समित्तम्म ।। पवियमियकमलनयणा मयरगचन्तबद्धमंगौया । , पवणधुयपत्तहत्था जाया महदंमणा नलिणौ ॥
कुमारगणचन्दो वि य चियरयणिविरामममा गौयमङ्गलबौसेण पहाध्यवरमण विवोहित्रो ममाणो काजण तकणोषियमावमयं उनियवेलाए चत्र निग्गो उजाण
सनि.
२ DEFaरा
MSS