________________
२९]
घट्टमो भवो।
८५५
हेममयचित्तदण्डे पवणपणचन्तधयवडसणाहे । गयणतलमणुखिहन्ते निमविए मौहपका ॥ हमउलपण्डराषो गयणमि कयाउ चामरात्रों य । जलहरथणियमरात्री मणहर सरदन्दुझौत्री य ॥ तरुणरविमण्डलनिहं निमियं वरकणयपोण्डरोमि । पुरषो धम्मचकं निवियं वन्तरमुरेहिं ॥ भामण्डलं च विथडं निपवियं दित्तदिणयर छायं । तेहिं चिय जयगुरुणो कवितवतेयवन्द्रं न ॥ दय नियमेहि विरए नियणनाहम्म श्रम ममोमरणे । पुब्बहारेण तो तत्थ पविट्ठो जिणो भयवं ॥ काऊण नमोक्कारं नित्यम्म पाहिणं च उबविटी । पुव्वाभिमुहो तहियं पडिपुलो मारयममि ब्व ॥ सेमेस वि तिस पामेस भयवो तत्थ तिमि पडिमायो । देवेहि निमियात्री जिबिम्बममाउ दिव्यात्री। इन्दा य विमलचामरमण हरपरिमिककरकमाना । . उभत्रो पामेस ठिया जिणाण बउब्वियमरोग । मौहामणमि विमले दाहिणपुब्वेण नारदुमि । तित्थयरम्म निमलो मुणिनमित्रो गणहरो हो । 'पबहारेण पविमिय मणिणो ना कप्पनामिदेवौत्रो।
1 In All the word onds () T hrilleber dors Tutorie. .?CE विनर,rplainामा PACF read पुनदारेण पििमसमर न ममा शिवबारा देगापिवदेवोषी मायोकी ।