________________
१२५
भट्टामो भयो।
१२५
भहिदारिया। तो चिरं निशादो रयणवईए। भणियं
पाए। खा, तोमि एस माणुसो। जत्रो पवडमाणवयविसेसम्म पुब्वरूवं पिव दमं लकौयर, श्रवट्टियवयविसेमा' य प्रमाणुमा । तहा निमेमोपियं उमस्म निर्धा । लोयणजुयलं, प्रणिमिमं च एयममाणुमाणं । मयणमञ्जुयाए भणियं । मुटु जाणियं भट्टिदारियाए। एवमेयं, न मरेको त्ति। अहं पुण तक्कमि, भट्टिदारियाए चेव एसो वरो भविस्मद ॥ एत्यन्तरंमि नियकब्जमंगयं जंपियं सिद्धाएमपुरोहिएण। को एत्य मंदेहो, समयं भविम्मद । एयं १. मोजण हरिमिया रयणवई । भणियं मयणम या
भट्टिदारियाए सुयं मिद्धाएमवयणं । तो हरिमपराहोणयाए सि विभिऊण बहुमचिऊण तौए वयणं ममारका पुलोदउँ। भणिया व चित्तसन्दरौ। हला, उवणे मे
चित्तवडियं वट्टियाममुग्गयं च, जेण मंपाडेमि अम्बाए मासणं " ति। 'भहिदारिया प्राणवेर' त्ति जंपिजण मंपारियमिएं चित्तसन्दरौए । ममारडा ममालिहिउं । तत्रो माया अहिणिवेमेण निरुविउं पुणो पुणो नहाकत्रो वालिपियो तौए पडिछन्दत्रो। भणिया य मयणमधुया' । एमा, उवहि एयमबाए, भणाहि य पम् 'किमेस पाराधिोन'
१ CDE देखो। २ CEF ndi for A एप अपकमले।
• CEF also spell here and below • मंजुना।