SearchBrowseAboutContactDonate
Page Preview
Page 757
Loading...
Download File
Download File
Page Text
________________ समराइचकहा। संक्षेपे १२६ लि। मयणमञ्जयाए भणियं । जं भट्टिदारिया गणवेर । गया मयणम था। विवत्ता व पाए देवौ। भहिणि, भटिदारिया रयणवा विनवेद 'निरूवेह एवं चित्तपरिचन्दयं, किमेम बारात्रिी नव' ति। ममप्पिया चित्तवट्टिया, गपिया देवौए। निरूविजण चिन्तियमिमौए। अहो मे । धूयाए चित्तयमच उरत्तणं। सोहणयरो ख एसो पडिचन्दयात्रो। प्राणाविया य पाए कुमारलिहिया रयणवरचित्तवट्टिया, श्रामीकया कुमारपउिच्छन्दस्म, नाव 'अञ्चन्नाणुरूवं मिडणयं' ति हरिसिया देवौ । भणियं च णाए। ला मयणमञ्जए, भणहि मे जायं, नहा मुटु १० पाराहियो; अन्नं च, मव्यकालमेव तमं एयाराहणपरा विव्वसु ति: एयं च ते पारिश्रोमियं, तमं पि एएण एवं वाराहिय ति; निरूवेहि एयरम चित्तकोमलं ति। भणिजण ममप्पियं मे पित्तवडियादयं । 'जमए वियप्पियं, २ नह' ति हरिमिया मयणमञ्जया। गया रयणवा- ।। ममौवं । भणियं च पाए। भडिदारिए, परितट्ठा ते देवी; भणियं पाए, जहा सुट्ट बारात्रिो ति। पेमियं च ते पारिघोभियं। तं पुण न नपारिघोमियप्पदाणमन्तरेण समप्पिउं' जुब्बर । रयणवईए भणियं। इसा, देसामि ते पारित्रोमियं । पेशमि नाव, किं पुण अम्बाए पेमियं .. PAD मोस। .CEF बासि A D समषि।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy