________________
समराइचकहा।
संक्षेपे १२६
लि। मयणमञ्जयाए भणियं । जं भट्टिदारिया गणवेर । गया मयणम था। विवत्ता व पाए देवौ। भहिणि, भटिदारिया रयणवा विनवेद 'निरूवेह एवं चित्तपरिचन्दयं, किमेम बारात्रिी नव' ति। ममप्पिया चित्तवट्टिया, गपिया देवौए। निरूविजण चिन्तियमिमौए। अहो मे । धूयाए चित्तयमच उरत्तणं। सोहणयरो ख एसो पडिचन्दयात्रो। प्राणाविया य पाए कुमारलिहिया रयणवरचित्तवट्टिया, श्रामीकया कुमारपउिच्छन्दस्म, नाव 'अञ्चन्नाणुरूवं मिडणयं' ति हरिसिया देवौ । भणियं च णाए। ला मयणमञ्जए, भणहि मे जायं, नहा मुटु १० पाराहियो; अन्नं च, मव्यकालमेव तमं एयाराहणपरा विव्वसु ति: एयं च ते पारिश्रोमियं, तमं पि एएण एवं वाराहिय ति; निरूवेहि एयरम चित्तकोमलं ति। भणिजण ममप्पियं मे पित्तवडियादयं । 'जमए वियप्पियं, २ नह' ति हरिमिया मयणमञ्जया। गया रयणवा- ।। ममौवं । भणियं च पाए। भडिदारिए, परितट्ठा ते देवी; भणियं पाए, जहा सुट्ट बारात्रिो ति। पेमियं च ते पारिघोभियं। तं पुण न नपारिघोमियप्पदाणमन्तरेण समप्पिउं' जुब्बर । रयणवईए भणियं। इसा, देसामि ते पारित्रोमियं । पेशमि नाव, किं पुण अम्बाए पेमियं ..
PAD मोस।
.CEF बासि
A D समषि।