SearchBrowseAboutContactDonate
Page Preview
Page 755
Loading...
Download File
Download File
Page Text
________________ ११२ समराइचकहा। [संक्षेपे ११८ चित्तेण । चिनियं च तौए। धना ख मे धूया, जा कुमारेण एवमहिलमौय' । पेमित्रो य ए मयणमञ्जयाइत्यंमि कुमारपडिच्छन्दत्रो रयणवईए। भणिया व एमा । रखा, भणहि मे जायं, जहा लई एवं सिकेहि। गया मयणमञ्जया। दिहा रयणवई । उवणीया चित्तवट्टिया। । भणियं रयणवईए। 'हजे किमेयं ति। तौए भणियं । भहिदारिए, पेमित्रो ख एम पडिच्छन्दत्रो देवीए, प्राण पतौए, जहा सई सिकाहि एवं ति । रयणवईए भणियं । सा, को उण एम चिहियो । मषण मञ्जयाए भणियं । म-याणमि निम्ममयं । एत्तियं पुण तकेमि, एम भयवं १. पुरन्दरो। रयणवईए भणियं। हला, महमलोयणमित्रो ख एसो सुशैयद । मयणमब्रुयाए भणियं । जइ एवं, ना नारायणे। रयणवईए भणियं। हला, मो वि न एवं कण्यावयायच्छनौ। जर एवं, ता मव्वजणमणाणन्ददाई पन्दो। रयणवईए भणियं । हला, न सो वि एवं ॥ निकालो। मयणमञ्जुयाए भणियं । ता कामदेवो भविस्मार। रथणवईए भणियं । इला, कुत्रो उ तम्म वि' हरडंकारयवहमिहापयं गयस्म रिसो लायबमोहावयारो। मयणमञ्जुधाए भणियं । जर एवं, ता भयमेव निरुवेउ .--. . ....... .. A सियर ति। PDF | P E spell here ard afterwards •मंजूबा. 'मला । CEF om.
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy