SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ समराहचकहा। [संक्षेपे - न तरह विवरोवरयं कुमारेण भणियं । पुणो पढस त्ति । पढियं चित्तमरण। सर्दू कुमारेण । भणियं च णेण । णियंबभारासमा मामा । भूसणेण पढियं । विकमि मउलियछौ घणवीसम्भस्म मामलो' सुदरं । विवरौयसरयसहिया कुमारेण भणियं । पुणो पढसु ति। पढियं भूमणेण । बद्धं कुमारेणं । भणियं च णेण । वौममर रंमि रमणम्म ॥ एवं च जाव कंचि वेलं चिट्ठन्ति, तावागन्नण निवेयं परिहारेण। कुमार, श्रामपरिवाहणनिमित्तं वाहयासिर पट्टो देवो कुमारं महावेर ति। कुमारेण भणियं । जतात्रो पाणवेद त्ति। उडिऊण परियणममेस्रो निग्गत्रो भवणाो । पारुढो जमवोमाईमिलित्री रायमग्गे नरवहम, गयो । वाझ्यालि । वापिया बावे 'बल्होयतुरुजवजराइया पासा । उचियममएण पविट्ठो नयरिं। कयं करणिवसेस । एवं च विमिट्टविणोएण मह चित्तमहभूमणेहिं पछिया करवि दिया। अत्रया य काऊण रयणवई रूवगुणकित्तणं निमरकण्ठापराहोणयाए प्रचन्तलालसेणं तौए दंमणमि । AF om ID eindt; AF erforanti PAF orfron । सातो। ५AF बाहिः। OCDEF पौष।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy