________________
बहुमो भयो।
अह निक्षामियतिमिरो वित्रोविडराण पक्षवाषाण । मंगमकरणेकारको वियभित्रो पक्षणकिरणोहो । पवियमियकमलवयणा मङपरराअन्तबहसंगीथा । पवणधुयपत्तहत्या' जाया सादंबणा नलिणौ ॥
एवं मोजण हरिमित्रो चित्तण । चिनियं - ण । भवियव्वं रयणवई लाहेण । न एस सुमिणो अनका परि
मद, उवहिनो' पाहाउयवरेणं, नियमित्रो मालमदेविं, पहाए य दिट्ठो। ता चामत्रपक्षण मिणा होयम्यं ति ।
चिन्तिजण उद्विषो मयणौयात्रो, कयं गुरुचलणवन्दणार १. श्रावस्मयं । ठिपो प्रत्याइयाए। ममागया विमालबुद्धिष्णमुरा
वयंसया। समारद्धा गूढचउत्थयगोट्ठी। पढियं विसालबुद्धिण।
सरयमणम्म रहरे नियम्बमिरं वह धुयकरग्गा ।
तकणवृत्तविवाहा ॥ कुमारेण भणियं । पुणो पढस ति। पढियं विमालबुद्धिण । तत्रो कुमारेण ईमि विहमिऊण भणियं ।
वरयम कर निवारेर । - विसासबुद्धिा भणियं । अहो देवेण ललु ति । पिल
मरण पडियं । .. भावियररमाररमा ममाणिउं मुखबहसमिक्षारा ।
१
पटवारा।
हि।