________________
समसइचकहा।
[संक्षेपे ७६
'जारिमयभावजुत्तं चित्तय निफजर, तारिमयभावसंपत्ती नियमेण पित्तयारिणो । ता देव, आमन्नो देवस्म पियदंसणेणं रिसो भावो ति निवेदयं देवस्म। ईसि विसियं कुमारेण ॥
एत्यनारंमि समागत्रो संझासमत्रो। पढियं कालनिवे
संशाण बद्धरात्री व दियरो तरियमत्यमिहरंमि । संकेयट्ठाणं पिव सुरगिरिगुज समलिया । वित्थरर कुसुमगन्धो अणहं दिनति मङ्गलपवा।
पूरब रदणाहो रामाहिं रमणभवणेसु ॥ एषमायपिऊण 'गुरुचलणवन्दणाममत्रो' त्ति उडिनो १० कुमारो, गत्रो जणणिजणयाण मयामं । वन्दिया तेसिंचलण। बहुमचित्रो हि । ठित्रो कंचि कामं गुरुममौवे । उपियसमएणं च गो वामगेहं । अमरन्तस्म रयणवई रूवं वोलिए अचियसमए समागया निदा। पहायसमए दिट्ठो पेण सुमिणो। जहा किल उवणौया केणवि सोमरूवेण दिव- १॥ कुसममाला। भणियं च णेण। हिमया एमा कुमारस्म ; ता गिपहउ दम कुमारो। गहिया व पेण, घेतूण निश्यिा कण्ठदेसे।
एत्यन्तरंमि पहयाई 'पासाउयतराई। विउको कुमारो। पढियं कालनिवेयएणं।
A बारिस। . Daदि .।
तिमलि A संगमप।
३ CEP Tरमरकंज। (D प.।