SearchBrowseAboutContactDonate
Page Preview
Page 749
Loading...
Download File
Download File
Page Text
________________ समसइचकहा। [संक्षेपे ७६ 'जारिमयभावजुत्तं चित्तय निफजर, तारिमयभावसंपत्ती नियमेण पित्तयारिणो । ता देव, आमन्नो देवस्म पियदंसणेणं रिसो भावो ति निवेदयं देवस्म। ईसि विसियं कुमारेण ॥ एत्यनारंमि समागत्रो संझासमत्रो। पढियं कालनिवे संशाण बद्धरात्री व दियरो तरियमत्यमिहरंमि । संकेयट्ठाणं पिव सुरगिरिगुज समलिया । वित्थरर कुसुमगन्धो अणहं दिनति मङ्गलपवा। पूरब रदणाहो रामाहिं रमणभवणेसु ॥ एषमायपिऊण 'गुरुचलणवन्दणाममत्रो' त्ति उडिनो १० कुमारो, गत्रो जणणिजणयाण मयामं । वन्दिया तेसिंचलण। बहुमचित्रो हि । ठित्रो कंचि कामं गुरुममौवे । उपियसमएणं च गो वामगेहं । अमरन्तस्म रयणवई रूवं वोलिए अचियसमए समागया निदा। पहायसमए दिट्ठो पेण सुमिणो। जहा किल उवणौया केणवि सोमरूवेण दिव- १॥ कुसममाला। भणियं च णेण। हिमया एमा कुमारस्म ; ता गिपहउ दम कुमारो। गहिया व पेण, घेतूण निश्यिा कण्ठदेसे। एत्यन्तरंमि पहयाई 'पासाउयतराई। विउको कुमारो। पढियं कालनिवेयएणं। A बारिस। . Daदि .। तिमलि A संगमप। ३ CEP Tरमरकंज। (D प.।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy