SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ बहुमो भवो। विसालबुद्धिष्पमुसा वयंमया। पत्युचो चित्तथाविणोत्रो । पासिरित्रो कुमारेण सुवित्तुष्बलेणं वख्यककोण अपस्किनमाणे िगलियावएहिं अणुरूवाए सड़मरोहाए पयउदंसपेण निघुनयविभाएणं विसुद्धाए वहणाए उचिएणं भूमणकलावणं । अहिणवनेइयत्तणेणं परोप्परं हासप्फुलबद्धदिट्ठी पारड पेपत्तपोणं लजिमोचियनिवेमो विनाहरसंघाात्रो ति। एत्यनारंमि समागया चित्तमाभूमणा। दिवो य हिं 'गलियावावडग्गहत्यो तं चैव विजाहरमंघाडयं पुलोएमाणो कुमारो ति। पणमिजण महरिमं भणियं च हिं। देव, १. किमेयं ति। तत्रो ईमि विहमियमणाई 'निकवेह तुमे मयमेव' त्ति भणिऊण ममप्पिया चित्तवाहिया । निरविया चित्तमदभूमणेहिं । विदिया एए। भणियं च । हो देवस्म मब्वत्य अपडिहयं परमेमरतणं। देव, अउम्मा एमा चित्तयमविच्छित्ती माहेर विय नियमावं फुरुवयणेहिं । " चित्तयमे देव दुकर भावाराहणां । पमपन्नि य दणमेव एत्य पायरिया। अहिणवनेहमयत्तणेण वि य परोप्परं हासफुलबद्धदिद्वित्तणं नहा त्राकढपेम्म नणेण वि य म्लपित्रोचियनिवेमयं च एत्य प्रमाहियं पि देव जापति वासया वि, किमा पुण इयरे जणा । एवं च देव चित्तपत्ये पढिब्बर । २. जहा विणा परियारणा' अहियारेण जहा कहंचि किस C Explain 1 DF सबसिरियविचितपहियावावरणात्यो परिनादिना।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy