________________
६९०
समराइचकहा।
[संक्षेपे :
पावं, जमत्रमवि लकं एएसिं दवावेमि ; एसो वि एवम परिवोधणीवात्रो व ति। चिन्तिजण भणियं च शेणं । अजधणदेव, किमेसो लको त्ति । धणदेवेण भणियं । देव, एमो ति। कुमारेण भणियं। अहं दोपहमेयमेत्तेणं; ता अपि देहि त्ति । धणदेवेण भणियं । जं देवो प्राणवे।। । विन्हिया चित्तमरभूमणा, चिन्तियं च णेहि हो. उदारया 'श्रामयस्म' । निवडिजण चलणेसु नेयावियं नियमावास ॥
एत्यनारंमि ममागो महसमो: पढियं कामनिवेयएण।
मण्डत्यो चिय पुरिमो र दढं उवरि सव्वोयम्म। १. एवं कहयन्तो विय सूरो नामज्झमारूढो ॥ वारविनामिणिमत्यो तरियं देवस्म मब्बणनिमित्तं । हकुत्तकणयकलसो गजणभूमि ममालियर ॥
एवं मोजण 'उटिनो कुमारो, गत्रो मजणभूभिं। मनिषो पणेगेहिं गन्धोदएहि । कयं करणिन्नसेमं । १५ रयणवरमाहिलामो य ठिो विचित्तमणिब्जे । चिनियंच णेणं। अहो से रूवं मङ्खायणनरिन्दधूयाए। कन्नया य एष। ता अविरुद्धो संपत्रोत्रो दमौए ति। चिन्तयन्तस्म समागया प्रत्यारयावेला। ठिो अचादयाए। ममागया
RF पदमा
१ DF श्यस. om. next sentence.
AD संप।