SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ ६९० समराइचकहा। [संक्षेपे : पावं, जमत्रमवि लकं एएसिं दवावेमि ; एसो वि एवम परिवोधणीवात्रो व ति। चिन्तिजण भणियं च शेणं । अजधणदेव, किमेसो लको त्ति । धणदेवेण भणियं । देव, एमो ति। कुमारेण भणियं। अहं दोपहमेयमेत्तेणं; ता अपि देहि त्ति । धणदेवेण भणियं । जं देवो प्राणवे।। । विन्हिया चित्तमरभूमणा, चिन्तियं च णेहि हो. उदारया 'श्रामयस्म' । निवडिजण चलणेसु नेयावियं नियमावास ॥ एत्यनारंमि ममागो महसमो: पढियं कामनिवेयएण। मण्डत्यो चिय पुरिमो र दढं उवरि सव्वोयम्म। १. एवं कहयन्तो विय सूरो नामज्झमारूढो ॥ वारविनामिणिमत्यो तरियं देवस्म मब्बणनिमित्तं । हकुत्तकणयकलसो गजणभूमि ममालियर ॥ एवं मोजण 'उटिनो कुमारो, गत्रो मजणभूभिं। मनिषो पणेगेहिं गन्धोदएहि । कयं करणिन्नसेमं । १५ रयणवरमाहिलामो य ठिो विचित्तमणिब्जे । चिनियंच णेणं। अहो से रूवं मङ्खायणनरिन्दधूयाए। कन्नया य एष। ता अविरुद्धो संपत्रोत्रो दमौए ति। चिन्तयन्तस्म समागया प्रत्यारयावेला। ठिो अचादयाए। ममागया RF पदमा १ DF श्यस. om. next sentence. AD संप।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy