________________
[६]
अट्ठमो भयो।
देवेण एएसिं चित्तथरदारयाणं । कुमारेण चिनिय । हन्त किमेयं बन संपयादमणां। नूणं पभूत्रो ख एस एयस्म परिहायर, ता में सुहित्तणेण किल परिमोविजण एयप्पयंमणेण नियत्तेर रमाश्रो सपरिगप्पिथमहादाणायो, । नेकर य मज्म मपयापरिभ ति। अहो मूढया धणदेवस्म, जस्म एगन्तवझे प्रणाणुगामिए सह जोवणं माहारणे अग्गितकराईणं पयाणमेत्तफले परमत्यत्रो अवधारकारए पचारन्तरेण शत्थे वि एडिबन्धो ति। केतित्रो वा एम
सको। न खलु एएणा एत्यं पि जन्मे ए वि पिलयर, • दारया परिमिएण वि वएण' एयनिमित्तं पि 'किसभारणे होन्ति। न य श्रमंपयाणेणं अपरिमेमो संपयाएअवि य पुलमंभारेण। खौण य पुलमंभारे पदिष्माण वि अन्नेमि अपरिमुज्जमाणा वि पत्ता गोविनमाणा वि पच्छचे रखिनमाणा वि महापयत्तेणं अममयं न जायर । १॥ किं वा दाणपरिभोगरहियाए भाणवयारिणौए उभयनोएस
श्रोहमणिब्लाए पण्डियजणाणं वित्तौकम्मारयमेताए तसचिन्तासु केवलाणत्थफलाए मबहा मनामकप्पाए ति। ता पडियोहहम्मं अहमिणं पत्यावेणं । इमं पुण एत्य पत्त
१ CEdit नि। (E: भंपयाप.. WE मंपायण , A दरिम। PA परिवार। ।। पंच। ५ ।। मषं। - Daods for •CEF on. DEरियो वंति
। १. । मनासा, CEE मनापर, ID संवासरः, CExplain मथासमयः ।