SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Page Text
________________ ५५] सत्तमो भवो। अणसणं। दिनो से नमोकारो। पंडिकिनी चोरेण । निन्दिनी याविहं पप्पा। वन्दित्रो भयवं। अहाउयकएणं च कालगत्री अरुणदेवो देवौ 'य तकरो य, समुपत्राणि सुरखोए ॥ ता एवं वदिए प्रमाररज्जसमाहणत्यं महामंगामो । ति मोहणमणुचिट्टियं भवया । एवं मोऊण समुप्पष परणपरिणामेण भणियं मेणकुमारेण । भयवं, कुलपरिहवामरिसिएणाणुचिट्टियमिणं, असन्दरं च त्ति' अवगयमियाणिं। सुत्रो 'भयवो मयासे उमस्म उवममोवायो । ता किमत्रेण ; जर उचिो अहं पवनाए, ना करेह अणुगई, १. देश मम एवं ति। भयवया भणियं । माड, भो देवाणु प्पिया, माड, मोहणमयावमियं। हे श्री चेव एम मंमारो। विवेगसंपनो गुरुगुणबडमाणि नि उचिो तुमं पयजाए। ना ऊं संपाडेहि ममौषियं । पहवद मणोरहाचलवजामणौ पणिचया ॥ तश्री कुमारेण भणिो श्रमच्चो। पन्न, मयं ॥ नए भयवत्रो वयणमेयं । मंपाडेमि बहमेयं किरियाए। पियचिनायो य मे तुम । ता अणुमत्रम तुम ति । श्रमशेण भणियं । अविग्ध देवम्। किंतु विश्वेमि देव, घट्ट दिवमाणि दमिणा व समुदाचारेण प्रणग्गहेउ में AF om. .D भयवथा। . Fadd चारो परमे रषगरिति . DHदरपरियं । Vadkis • Faddr oमरएका C Dail नि ACE om.
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy