________________
समराइचकहा।
[संक्षेपे ५१
देवो। तो परिचत्तमेव मए' मावण्यं । 'एमो वि चिरबालोवउत्तो सुहौ होउ' ति चिन्तिऊण पडिस्मयं कुमारेण । तो दवावियममञ्चेणघोसणपुब्वयं महादाणं, कराविया अट्टाहिया महिमा, ठावित्रो रब्जे कुमारपुत्तो अमरमेणे, अहिणन्दियात्रो पयानो, सम्माणिया मामन्ता, निउत्ता । महन्तया। तत्रो पसत्थे तिहिकरणमुत्तजोए अणुकूलेणं माणसंघाएणं पवयणवलिएण' विहिणा ममं मन्तिमईए अमरारुपमुहपहाणपरियणेण य पवदो हरिमेणगरुसमौवे कुमारो।
अरकन्तो कोद कालो। अहिज्जियं सुतं, अवहारिको १० नयत्यो, प्रासेविया किरिया । उचित्रो जिणकप्पपडिवत्तौए त्ति अणुनविय गुरुयणं बडमन्नित्रो तेण बहाविहीए पडिवो जिणकप्पं-कहं
"तवेण सत्तेण प्रत्येणं एगन्नण बलेण य। तुलणा पञ्चहा वुत्ता जिणकप पडिवजत्रो ॥ ॥ पढमा उवम्ायमौ बौया बाहिं तदया चउर्कमि । सुबहरंमि चउत्यौ तह पञ्चमिया सुमामि ॥"एवमाद तमिऊणं अप्पाणं ॥
Dadds वि। । पनिरक। PDF have instend of this passage नतो तुलिषमाग्यो । षणापयं बाबा। CE om. both serses. ) हुने सबसवेना । NCE om., DF स्वमार तुला तुनि पानिपौर पडिको जिपवयं ।