SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ ५६. समराकहा। [संक्षेपे - अप्पण विसुद्धविररभावेण निवेदयवाणि गुरुणे, निम्वियपेण कायव्वं विधिपुवयं पच्चित्तं। एवं विवखभूयविमिट्टमुहपरिणामनिन्दणाइजक्षणदड्डाणं कमबौथाणं अपमावादमयसमुभूयसाझाणवणदवाणुप्पत्राण वा न होर नियमेण विवागडुरप्पसू, न उण सेमयाणं। ता एवं ववत्थिए पत्ते । वि अपमाए पमायचेट्टियसंजायकम्मपरिणई अविरुद्ध ति॥ तो परिबुद्धो राया। 'करावियं मब्वबन्धविमोयणइथं चियकरणिध्वं। पवनो पम्प मह जसादचमहेमरेहिं। एवं च वरयरमायलिजण संजायपच्छायावो ममागत्रो से कउयचोरो। निम्बेयमारं भणियं च योगा । भयवं, पावकको ।। । मए कथमिणं निमंमचरियं, नावेखिो उभयलोयमाहरणे धमो, बहुमवित्रो अहमो, दूमियं माणुसत्तणं, अगौकथा दुकपरम्परा। ता किं इमिण वयणमेत्तफलेणं वायावित्यरेणं। भयवं, अवामहं पाणे परिचएमि। ता एवं ववत्विए जहाजुत्तमारमसु ति। तो दिलो भयवया ॥ उवयोगो, पाहोरो से नियमकराणुबन्धी निचयो । चिनियंर णेणं। न तौरए इमो पहिययरगुणभावणं कार्ड, पन्नो मोहपरमबन्धुणा मोएण, पणटा सधौरया, समागणं शोरयसुन्दरत्नणं । ता रमं एत्य पत्तया ति । पमायोपिजण माहिती प्रणमणवितो। परिव चोरेण ।। . CE om. this sentence. . CE om. बेकाय। . CEF RI
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy