________________
५६.
समराकहा।
[संक्षेपे
-
अप्पण विसुद्धविररभावेण निवेदयवाणि गुरुणे, निम्वियपेण कायव्वं विधिपुवयं पच्चित्तं। एवं विवखभूयविमिट्टमुहपरिणामनिन्दणाइजक्षणदड्डाणं कमबौथाणं अपमावादमयसमुभूयसाझाणवणदवाणुप्पत्राण वा न होर नियमेण विवागडुरप्पसू, न उण सेमयाणं। ता एवं ववत्थिए पत्ते । वि अपमाए पमायचेट्टियसंजायकम्मपरिणई अविरुद्ध ति॥ तो परिबुद्धो राया। 'करावियं मब्वबन्धविमोयणइथं चियकरणिध्वं। पवनो पम्प मह जसादचमहेमरेहिं। एवं च वरयरमायलिजण संजायपच्छायावो ममागत्रो से कउयचोरो। निम्बेयमारं भणियं च योगा । भयवं, पावकको ।।
। मए कथमिणं निमंमचरियं, नावेखिो उभयलोयमाहरणे धमो, बहुमवित्रो अहमो, दूमियं माणुसत्तणं, अगौकथा दुकपरम्परा। ता किं इमिण वयणमेत्तफलेणं वायावित्यरेणं। भयवं, अवामहं पाणे परिचएमि। ता एवं ववत्विए जहाजुत्तमारमसु ति। तो दिलो भयवया ॥ उवयोगो, पाहोरो से नियमकराणुबन्धी निचयो । चिनियंर णेणं। न तौरए इमो पहिययरगुणभावणं कार्ड, पन्नो मोहपरमबन्धुणा मोएण, पणटा सधौरया, समागणं शोरयसुन्दरत्नणं । ता रमं एत्य पत्तया ति । पमायोपिजण माहिती प्रणमणवितो। परिव चोरेण ।।
. CE om. this sentence. . CE om. बेकाय।
. CEF RI