________________
५५०]
सत्तमा भवो।
उभयलोएसं, उछायणं मिच्छत्तम, मंवडणं नाणपरिणईए, जण पप्पमायारसयमा, माहणं सयलकालाणाणं, निम्बसायं परमारोग्गमोकरम । पडिवनापमाया खु पाणिणो नयण
भूरमेव अप्पमायमामत्येण 'पत्रमाणसंवेगा निरदयारमौल५ पाए स्वेन्ति महापमायमंचियाई कमाई, प्रभावो निमित्तम्स म बन्धन्ति नवाई। तो य, देवाणप्पिया, म्वविजण कमजालं संपाविजण केवलं अपुणरागमणं जाइजरामरणरोगमोगरहियं निरुवमसहममेयं मोकमणुगच्छन्ति, म सेवनि
ते पुणो पमायं ति। राणा भणियं । भथवं, किंत्र पडि१. बबो पप्पमात्रओ एएहिं, जेण एहस्मेत्तं पि पमायचेट्टियं
एएमिमेवर परिणयं ति। भयवथा भणियं । मयाराय, पडिवनो; किं तु विममा कमपरिणई; न अप्पमायमेत्तेण निरवसेमा खवौयद, अवि य अपमायारसाणं ; न परिवत्रो
य एसो रमेहिं । परमायमेतण वि य ग्ववियाई एवं विहार । बडविहारं बडयाई एएहिं, बिनो य पुणो वि एवंविह
दचरियथेऊ अणुबन्धो सेमकमाणं', भावियं बौयं अप्पमायादमयस्म । ता धनाणि एयाणि। एहहमेतो चव एएसिं एस किलेमो। पत्री व भणियं भयवया विश्यसंसारमोखसक्वेण । परममयमेव काययो अप्पमात्रो, विम.. मेण संभरियम्बाई पुम्बदछडार, मंवेगाडमएण निन्दियम्माणि,
1) यब
: मेयं। Cum. बमाचारकाधार बाया।
38