________________
५६२
समीकहा।
समगावकहा।
[संक्षेपे ।
रसी व एसा कमपरिणई, एहहमेत्तपमायणणियाम व एवमाइयं फलं : पहिययरमंचियस्म छ तिरियनारएसं ति। तत्य तिव्वात्रो विडम्बणाको पहयकालात्रो य । तयवेकाए यचं किंचि एवं ति। एएणं व कारणेणं अंपियं तिखोयगुरुण । महाहिलामिणा खु थेवो वि वब्जियवो पमात्रो।। पवि य। भकियव्यं विसं, मंतप्पियन्वो वाहौ, कौलियब्ध जसणेणं, कायवा सत्तसंगई, वमियव्य भुयङ्गठिं; न उण काववो पमानो। इहलोयावगारिणो विमाई, उभयलोयावगारी व पमानो ति। अविथ । पमायमामत्यत्रो, महाराय, परिचयन्ति नौवा मयत्यं, पयन्ति मरहममकब्जे, १० न जोएति प्रायई, न पेच्छन्ति पत्युयं, न मुणिन्ति गुरुसाघवं, न बहुमबन्ति गुरूं, न भावेन्नि सुहामियं । तत्रो व ते बन्धिजण पावकण्याई विवाएण तेमि नारयारएस परमामुट्ठाणेसु नत्यि तं किलेसट्टाणं, न पावेति ति। रावणा भणियं। भयवं, पत्थि उण कोइ उवाचो इमम ।। पासेवियम । भयवया भणियं। अत्यि। रारण भणियं । कौरसो। भयवया भणियं । मन्वारम्भपरिग्गागएण परिक्तमत्तधणे िपप्पमायाराहणं ति। अप्पमात्रो हि नाम, महाराय, एगन्नियं ककवाहियोसई, पणिन्दियं भव्वखोए, चाणनियं बुराणं, मत्वा महाणभावस्मा, निष्पचवावं ..
.... .
-- ..... ....... - HD. C डय। Catal
लोय., Dpr. m.
hdवविवा?
.पया