________________
180]
सत्तमो भयो।
अवगयं अल्माणं, समुपनो संवेगो। ता पचखेति भयवं प्रमाणमएमणं ति। प्रवणेहि जारजरामरणरोगसोगभयं। भयवया भणियं । अणुरूवमेयं इमाए श्रवत्याए। विसद्धपञ्चकाणं हि श्रवणे' भवपरंपर, उठाएर दोग्गर, घरे • मोग्गई ए, माहेर सरनरसुहाई, मणेर परमनिम्याणं । तयो मरवसेटिसंमएण पञ्चकायमणमणं, हिन्दिो पति भयवं अमरेमरो। भणियं . हिं'। भयवं, सळणे माणुसत्तणं, जत्थ तमं धमारहो। विचित्तकमपरिणम
वमयाणं किंचि वसणमेयं । ना पारसउ भयवं, किं । अहिं कायब्वं ति। भयवया भणियं । कयं कायम् ।
तहावि 'कोह मब्वभावेस दरकमूलं ममत्तं, भावह निरवसेसेस जौवेस परमपयकारणं मेनिं, 'दगुंछेह सद्धभावणं पुम्बदसलाई, बहुमनेह नित्थयरपौए नाणदमणचरित्रे,
चिन्नेह पमायवत्रणेण परमपयमरूवं ति । परिस्मयमणेति । १५ पारद्धं च एवं महासत्तौए।
एत्यन्तरंमि मंवेगमागएण जंपियं नरिन्देणं । भयवं, जर एहहमेत्तम्म वि दक्कडस्म ईमो विवात्रो, ता किं पुण अपहविस्मन्ति एए हामपमायवमया अणवेरियकारिणो पहारिमा पाणिणो ति। भयवया भणियं। महाराष,
.
. : .रोबसो . CID
mm राममोमो.
बोसfroen बावरण।
नि। A दुसरे