________________
५८.
समाचकहा।
[संक्षेपे ५३५
राईणं वियसिनो सोयाणुबन्धो। अहो अउम्बदंगो भयवं पसको नियमपूरो 'च। जाया धम्मसवणबुद्धौ । कयं भववो नियमेहि उपियकरणिनं, मोहित्रो धरणिभात्री, विरिमियं गन्धोदयं, विमुक्कं कुसुमवरिस, विउब्वियं कक्षणपउमं। उवविट्ठो तत्थ भयवं अमरेसरो, पत्थया धमकहा। । भणियं च णेण । भो भो देवाणुप्पिया, परिचया मोहनिदं, जग्गेह धम्मजागरेणं, परिहरह पाणवहारए पावट्ठाणे, अनौकरेह खन्तिपमुहे गुणे, उज्यह भाववेरियं पमायं । पमायवमत्रो हि जौवो थेवेण वि प्रणयारदोमेण विवायदारणा पभूयकालवेयणिज्बाई बन्धेर कमाई, विवाएणं ।। च पावेर मारौरमाणसे दुके, जहा एम अरुणदेवो देरणी
। नत्रो नरवडपमुझेहि पुछियो गणहरो। भयवं, किं कथमहिं। एत्थन्तरंमि माहियं भयवथा नाणसूरेण पुब्बकरियं कायं। पहो एहामेत्तम वि दुक्कडरमा ईरसो विवागो त्ति संविग्गा परिमा। मुछिको अरुणदेवो देरणे ॥ थ। बहा चेयण, समुष्पवं जाइमरणं, अवगमो संकि सो, पावरिषो सहपरिणामो । भणियं च हिं। भयवं, एवमेयं,
भववया पारडं ति। संभरिया पहेहिं "पुम्पलाई । पाविया विधषयो। एवंविधा कमपरिणर ति P Afm, 1) adds fo sec. m. CEF fordi . .. डय
add बलरमि । . CEom एम. D. marg. Falds निचिनामरिकया।
.ANोतो।