________________
१३]
सत्तमो भवो।
पमाणं ति। अमचेण चिनियं। प्रभवो खुसो मौए संपयाए, जगन्तरवेरित्रो वि य महारायम। ता रम व निवेएमि देवम्म ति। निवेश्यं पण 'निष्कासो 'ने परिम्ममो" ति । विमलो कुमारो । भणियं कोण । पन्न, । अन्वयारनच्चियं ख एवं ; विण तारण मागविणेण य
को गो रजेणं ति। श्रमचेण भणियं । 'एवमेयं, नावि एमा जीवलोयटिद ति। परिचयउ विमायं देवो। पयापरिरकणं पि फल व महापुरिमाणं ति । कुमारेण भणियं । अन्न, मपुलपरिरकियात्रो धन्नात्रो पात्रो ॥ • एत्यन्तरंमि "कुत्रोड कुमारयुक्त प्रायषिय 'महापुरियो खु एमो, उचित्रो मंजमधुराए, कवंर पोण निरत्ययं पहिगरणं : ता उद्धरेमि एयं मंमारायोक्ति करुणापत्रहियो परियरित्रो पणेयमावहिं समागो
कुमारस्म जुनबप्पो हरिमेणायरित्रो नि। ठिो बट्टयोए १५ काणणे। विनायो नोएण, जहा एमो भयवं हरिमेणराय
रिमि ति। मवणपरंपरा य ममागो लोयपउनिपरियाणणापउत्ताणं मवणगोयरं। गमित्रो हिं जाव दिट्ठो ति। तो निवेश्यं परिहारौप, नौए वि य कुमारमेणम्म । हरिमित्रो कुमारो। विश्वं परिभोमियं परि
ICEom.
२
पयायो। सिपा
. 4
m. Buld देव। .पयो।
A om