SearchBrowseAboutContactDonate
Page Preview
Page 713
Loading...
Download File
Download File
Page Text
________________ समराइचकहा। [संक्षेपे ४७३ पाणवेद 'एति, पिरपियामहोवब्जियं रख्खं कुणम् ति। गया ते विशेणसमौवं। कुमारमेणो वि प्रणवरयपयाणएहिं ममागो पम्पं । परितडा पउरजणवया, निग्गया पञ्चोणिं, पूरया कुमारेण । विनत्तो य ऐहिं। देव, पविससु त्ति । कुमारेण भणियं। । पपविढे महारायविसेणंमि न जुत्तं मे पविसिउं। 'तेहि वि व विरत्तचित्तेहिं होऊण विसेणं पर कुमारसेणरम महाणुभावयं नाऊण 'चन्हाणं चेव भवियब्वया, पं कुमारो एवं ममर' ति चिन्तिजण अभिप्पेयं भणियं। देवो चेव बड़ जाणर् ति। पावामित्रो बाहिरियाए। अदछन्ता १० करवि वामरा। समागया ते विसेणममौवमणपेमिया पुरिमा । निवेदयं च णेहिं श्रमरगुरुणो, जहा कयङ्गलाए 'नयरोए दिलो कुमारो ति। विधायो ऐणं कुत्रोवि एमो देवपरामो। निवेदो य से पन्देहि अनसंदेमत्रो । तत्रो मित्रो विसेणो, पयाविहाणं पि मिलाणं से वयणं । ।। पावेण वि य गहिरो मचरेण । निरुहा से भारती। कहकवि जंपियमणेण । नाहमेवं परभुयबसोवधियं करेमि रवं। ता गया तुमे, 'न य पुणो वि भागन्तव्यं "नि । भिणिजण बहुमाएं च नौसारिया अहे। संपर धब्बो | CE have only aft ufuri p Aandels foi . BOK & geari i BD adil on patil ACE om CE om.
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy