________________
४७५]
सत्तमो भवो। . ५७ उग्घुट्टो जयमहो जियं कुमारेण पेच्छयजणेहिं । जयमिरिपवेसमजलतरं व समाइयं वरं ॥ कुमारेण वि व मुत्तावौढपोरुमायड्डियरियएण 'तालयष्टवाएण चिन्दणमलिलमुकणेण मयमेवामामित्रो मुक्ता• वौढो। सहा पोणं चेयणा। भणियो कुमारेण । माड भो मरिन्द, माज अणुचिट्ठियं तुमए नरिन्दाणुरूवं, न मुखो पुरिमयारो, न पडिव दौणतणं, उन्नालिया पुम्वपुरिमडिई। गहियं मए इमं रख्नं, न उण हम कित्तौ। तान
संतप्पियम्वं तुमए । विसेणराहणो वि पत्रिो भाया तुम १. ममं ति। सबङमाणमेव नेयाविषो प्रावामं । बडा वणपट्टया पूरजण पेमित्रो निययरज्ज ।
মযিক্ষ্মী স্বসমৃদ্ধ। স্বল, সবিজ ইন্থি বলাই विसेणमहारायं। तेण भणियं। जं देवो पाणवर । प्रवि य, देव, अहाणं' पि जुत्तमेव चम्पागमणं । तर्षि गो • अयमेव "पेमरसाद महाराषो। मेणकुमारेण भणियं ।
अन्न, गलामो पम्पं । मारात्री पुण विमेणो, जस्म ताएण पहिसेत्रों को ति। मन्तिणा भणियं । देवो पाणवेर। पेमिया ोण विसेणममौवं कर पुरिमा, भणिया य एए। वत्तम्बो तुहिप कुमारो, जब देवो
CE om.. D) i nale PCE बाय . randl air, सवि. In m. . • सलिलाम । .A Tार्य। ४) पोषरसर । तुम