________________
५२
समराहचकहा।
[संक्षेपे ४८३
पारोए निउत्तपुरिसाण । भणित्रो ऐण घमररारू। अन्न, अणमा अमयबुट्ठी 'तायागमणं । तेण भणियं। देव, धनो तुम, भायणं कमाणाणं । कुमारेण भणियं । ता एहि, वन्दामि तायं, करेमि मफलं जौवलोयं ति। अमर्षण भणियं । जे देवो पाणवेह । रंगो नट्ठसोयं काणणं । दिट्ठो । य रोण मारोदयं विय विसङ्कचित्तो विरहित्री मोहतिमिरेणं संगो नाणमंपयाए निरयारबम्भयारो परिणत्रो सदभावणहिं मनविसेमो विय निरञ्जणो अपडिबडो उभयलोएस निदंमणं धमनिरयाणं चिन्तामणे मिस्मवग्गस्म मुत्तिमन्तो विय मुक्तिमग्गो भयवं हरिसेणायरित्रो १० त्ति। 'वन्दित्रो अञ्चन्नमोहणं प्राणमणुहवन्तेणं कुमारेणं । धमलाहियो य पोणं । तो भयवन्तमवलोडजण रोमचियो कुमारो। समागयं प्राणन्दवाई। भणियो य भयवथा । वच्छ, भावधयो विय मयलचेट्टासुन्दरो तुम, मेण तह निगमणनिव्वेयायामिएण मए पत्तं ममणतणं । उवाएयं च ।। एवं पयनिग्गुणे मंमारवामंमि, न पुण किंचि अन्न। किलेभाषामबहुलं ख मणुयाण जौवियं। संपया पायणत्वं पि भोपुरिसिथापायं निरत्ययमणुड्डाणं, जेण परपौगायारौ दावहा संपया। अयण्डमणोरहभङ्गसंपावणुलत्रो पावर
ACE om . बंदिस।
गया। (
विदरिस । (AID विचारसरण।
।