________________
५५४
समराइचकहा।
[संक्षेपे ३१५
हाणं ॥ दो व मा नौलया कुत्रोवि एयमवगछिऊषा 'भत्तारदेवया नारि' त्ति धम्मपरा जाया विमयनिप्पिवामा वि तहमणस्था, विरहदम्बलङ्गी दढं खिन्नद त्ति। अदूकन्नो कोड कालो। 'विहरमाणो य ममागो से भत्ता तत्रयम्पञ्चामन तवोवणं । सुत्रो नौलयाए । तत्रो अणनविय । जणिजणए गया वन्दणनिमित्तं। दिट्ठो य णए झायो जोयमुवगी पिमित्तो । ममुप्पन मज्यमं, वेवियाई अङ्गाई, विमूढा चेयणा, मंभमादमएण मुछिया एमा। 'परित्तायह परित्तायह' त्ति पक्कन्दियं परियणेणं । 'करुणापहाण मुणि' त्ति परिचय झाणजोय उडिनो पियमित्तो। 'किमेयं ।। किमेयं' ति पुछियमणेणं । माहियं से महियाहिं । एमा खु ईमरम्वन्दधूया नौलया नाम कनया देवयागकविदिन भवन्तमेव भत्तारं एयावत्थमवलोडऊण मोहमुवगय त्ति । तत्रो समरियमणेणं । 'त्रहो मे पणदणौ दढाणरागय" त्ति गचित्रो मोपणं । विलिनो प्राणामो, उन्नमित्रो । सिणेहो। 'ममामम ममासम' ति प्रकिया कमण्डलपाणिएणं। बड़ा या णाए चेयणा । उपिलियं लोयणजयं । दिट्ठो य एमो। मज्झमपवेविरौ उडिया एमा। हरिमविमायगभिणं नौममिमिमौए, फरियं बिम्बाहरेणं.
Daliपाया. Bi mar: 3 B inserts at : राजी। +Bom | . .नव।
२ ॥ .मार ।
विजोगे। B•वेचिरंजी।