________________
३५२]
सत्तमो भयो।
पुलस्याई अङ्गाई, ईमिवनियतारयं च 'पुलोरमारता । प्रत्यन्तरंमि दल्नययाए' अयणम्म रथयाए विलामाणं विवित्तयाए काणणम्म भावब्जियं से चिन । चिन्तियं । पोण । हन्त किमेत्य जत्तं ति। एगो गुरुवयणभङ्गो, पत्रको ५ अणरत्तजणावजणं ति। उभयं पि गमयं । प्रहवा रायं पाए
भयवत्रो मयामे, जहा अखण्डियवथा ए जमारियो स्थिय रछियवत्यलाभो हवद : हिययाचित्रो य सौर ममागमो। ता अवपिडऊण वयं परिषएमि जोविर. जेण उभय पि गलयं अवियलं मपन्जर ति । पहा मंत्र मामि ण्याए। पेछामि ताव किमेमा अपर ति। चिन्तिकण भणिया "प्रशण । मन्दार, अलं बिबिएणं । भनियं मे हिययं वह पिणे हेण । कि त प्रणचिनो अनौकय परिच्चाप्रो. प्रत्तो गुरुतयणभङ्गो। सय च मए भयवनो मयास, जहा अखण्डियवयाणं जमनारिधी मियय॥ इच्छियवयनासो. हिययाचित्रो य मे दमिणा ममाव मंभमेणं तुमए 'मह ममागमो। ता चिक. कि म कायम्वं नि । नौनया भणियं । अन्न उत्त, जहा उभयं पि मंपचर पासनं च जम्मन्नरं अप्पवमयाणं बहुमत्रो य मे रमम्म किल्लेमायामडेउणो देहम्म पात्रो, ना एवं वत्यिण पन्नात्तो
.M.--.ब्बयान .BEom
CEपुलर..prm. MSS यो।
५ BE inाथ। BEm