________________
३०५]
सत्तमो भवो।
कुमकं ते तायम । पियमित्तण भणियं। भयवं. परिवालियमपुरिसमग्गम्म सरलोयमणुगयस्म वि' कुसलं ; प्रकुम पुण नायवंसविडम्बयम्स जन्नपुरिमाणुयारिणो पिमित्तम्म. जस्म उभयलोयफलमाहणे श्रममत्था ईमो भवत्य ति। भागदेवेण भणियं । वच्छ, अवि प्रयामा मो बन्धवकुमुथायरममौ। पहो दारुणया मंमारम्म. को निरवेकया मञ्चयो। प्रहवा सरासरमाहारणो अपडियागे खु एमो। ता कि एत्य करौया । अणवाश्री र एमो, उवायो य
धयो, जो जेजण धम्मेण मन्च भयगमरगद मुनगया मुणको १. ति। अन्नं च । वच्छ. कहं ते उभयनीयफम्नमाहणे श्रममत्या
घवत्या ; जो पुग्मियारमझ फलं. विवेगउच्चाहमलो व पुरिमयारो, उभयमंपनी य तमं । पयनिग्गण य मंमारे परलोयफनाहणं चव मन्दरं, न पण सानोदयं नि ।
जोग्गो य तुम धम्ममाहण ; ता कहमममत्यो नि । पिथ" मित्तेण भणियं । भयवं, जर जोग्गो, ता पारमउ किं मए कायब्वं ति । मागदेवेण भणियं । वच्छ, दमं चैव भिरकतणं । पडिम्मयमणेण । मारिनो मे गोरमपरिववणारत्रो निययकिरियाकलावो। परिणो य' ण्यम्म । पदबन्ना करवि दियहा । दिवा य से टिस्का। करेर विहियाण
सामि।
॥वि Dom
Bा Aom.
मनो। Ani समवविऔर।