________________
५५२
समराइचकहा
मंक्षेप ३३७
राया, वसंधरो सेट्टी, पियमित्तो से सुनो। लद्धा य णण तबयरवत्यब्वयम्म ईसरखन्दस्म धूया 'नौलया नाम कनया । परकन्तो कोई कालो। प्रवत्ते विवाहे पत्ताणि जोवणं । एत्यन्तरंमि विचित्तयाए कम्मपरिणामम्म, 'चञ्चला मिरि' ति मञ्चयाए लोयपवायरस वसंधरमेट्टिणो नियलिनो विवो। । 'बुडो व अयं; ता अलं मे परमत्थमंपायणरहिएणं जीविएणं' ति चिन्निकण विध अहिमाणेकरमिययाण परिचत्तमणेण भौवियं । पियमित्तो वि य माणगौया दरिद' ति परिभूत्रो परियोणं 'करेन्नम्म वि य अणट्ठाणं विहलं मंपनर' ति गहिरो विमाणं। तो 'किमिह १. पत्तण विडम्बिएणं' ति माहिकण परियणमा निग्गयो मयरायो। निव्वेयगरूययाण अचिन्तिऊण गन्नब्बं प्रवियारिजण दिमिवहं पयट्टो उत्तराहिमुहं । गत्रो थेवभूमिभागं। दिट्ठो य पोण पिथवयंमत्रो नागदेवो नाम पण्डरभिकू । वन्दित्रो मविणयं। कहकहवि पञ्चभित्रायो । भिकुणा । भणित्री व णेण । वच्छ पियमित्त, कहं ते
रमौ पनत्या, कहिं वा एयाई' पत्यित्रो मि ति। पियमितेण भणियं । भयवं, परोप्परविरुद्धकारिणं देव्यं पुकस त्ति, जेण तायपुत्तो करिय निग्वराहो सेव ईरम भवत्यं' पावित्रो कि। नागदेवेण भणियं । वच्छ, प्रवि ..
नौशया. (Eौथा।.Bहराव। Binsertsil
नरं।