________________
सत्तमो भवो।
५३५
तामलितिं। पावामित्रो व णे मत्यो एत्य मत्रिवेसे । पायमणनिमित्तं च समागत्रो एत्रो नाद्दूरदेमवत्तिणं मर। उवलधं च एवं वनिषनं। तो ममुत्रो मे पमोत्रो ।
प्राचिखियं विय हियएणं, जहा पत्य कलाणं ते भविस्मर • ति। तत्रो भवियब्वयानिधोएण ममागो दहई । उवाको व देवो मामिधूया य। रायउरोवनद्ध मंगवाणुसरणगुणेण 'य समुष्पन पक्षाभित्राणं । तो आणन्दियं पि विसवं विय मे चित्तं, 'कहिं देवो, कहिं पहहमेतपरियणो ' ति ।
ता पादमउ देवो. जद अहणौयं न हवद । कुमारेण । चिन्तियं । प्रहो वच्चनया सत्यवाहपुत्तम्म, अहो निभ
राणरात्रो, अहो वयणकोमा ति'। चिन्तिऊण जंपियं च णणं । मत्थवाहपुत्त, प्रत्थि प्रत्य कारणं । किंतु अहं पि तामलित्तिं चेव पत्थित्रो। ता पुणे माहहम्मं माणदेवेण
भणियं । देव, पमात्री त्ति "ऋणग्गिोत्री देवेणं । नहावि १५ मत्यगमणेण प्राणन्देउ में देवो। कुमारेण भणियं । मत्य
वारपुत्त, अस्थि भयं। किंतु कयार तत्य तायपेमिया अवमयपुरिमा पेच्छनि । तत्रो न मंपन्जद मे ममौहियं । माणदेवेण भणिय । देव, जद एवं, ता चिट्ठामि नाव प्रत्य करवि दियो। वोन्लोणेस पुरिमेस पयत्तगोविएणं देवेषणं
. (E• मंगया।
१CE मरवरं ३ .AC. om.
महिए।
पुनि