SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ सत्तमो भवो। ५३५ तामलितिं। पावामित्रो व णे मत्यो एत्य मत्रिवेसे । पायमणनिमित्तं च समागत्रो एत्रो नाद्दूरदेमवत्तिणं मर। उवलधं च एवं वनिषनं। तो ममुत्रो मे पमोत्रो । प्राचिखियं विय हियएणं, जहा पत्य कलाणं ते भविस्मर • ति। तत्रो भवियब्वयानिधोएण ममागो दहई । उवाको व देवो मामिधूया य। रायउरोवनद्ध मंगवाणुसरणगुणेण 'य समुष्पन पक्षाभित्राणं । तो आणन्दियं पि विसवं विय मे चित्तं, 'कहिं देवो, कहिं पहहमेतपरियणो ' ति । ता पादमउ देवो. जद अहणौयं न हवद । कुमारेण । चिन्तियं । प्रहो वच्चनया सत्यवाहपुत्तम्म, अहो निभ राणरात्रो, अहो वयणकोमा ति'। चिन्तिऊण जंपियं च णणं । मत्थवाहपुत्त, प्रत्थि प्रत्य कारणं । किंतु अहं पि तामलित्तिं चेव पत्थित्रो। ता पुणे माहहम्मं माणदेवेण भणियं । देव, पमात्री त्ति "ऋणग्गिोत्री देवेणं । नहावि १५ मत्यगमणेण प्राणन्देउ में देवो। कुमारेण भणियं । मत्य वारपुत्त, अस्थि भयं। किंतु कयार तत्य तायपेमिया अवमयपुरिमा पेच्छनि । तत्रो न मंपन्जद मे ममौहियं । माणदेवेण भणिय । देव, जद एवं, ता चिट्ठामि नाव प्रत्य करवि दियो। वोन्लोणेस पुरिमेस पयत्तगोविएणं देवेषणं . (E• मंगया। १CE मरवरं ३ .AC. om. महिए। पुनि
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy