________________
५३४
समराइञ्चका
।
[संक्षेपे २५६
अमरिकत्रो परियोण निग्गी उन्नाणात्रो। गो रयणीय चेव चम्पावामयं मनिवसं।
एत्यन्तरंमि पदकन्ता रयणे, उग्गो समालौ। परिस्मता मन्तिमद त्ति ठिो एगमि वणनिराजे। दिट्ठो य' तत्य तामलित्तिपत्थिएण रायउरनिवामिणा माणदेव- । नामेण मत्थवाहपुत्तेण, पञ्चभिन्नाश्री य रोण। जाया य से चिन्ता। किं पुण एमो रइदो विय मयरकेज रायधूयामेत्तपरियणो एवं वट्टड। किं राहणा निवामित्रो त्ति। पहवा न मंभवड एयं रायधूयापयाणाणुमाणमुणियमिणेहाइमयम्म राहणो हरिमेणस्म । गुणायरो य एमो, । गुणगन्तपखवाई य राया। पत्रो त्रपको चेव एमो त्ति। न य अत्रो कोड निब्वामणममत्थो। एत्य एदहमेत्तपरियणो य एमो। ता भवियब्वमणेणं नियनिव्वेयनिग्गएणं । विचित्ताणि य विहिणो विलमियाणि । ना दम पत्य पत्तथालं, पणमिऊण पुच्छामि एयं ति। चिन्तिजण ॥ पणमित्रो कुमारो मन्तिमई य। भणियं च पोणं । देव, अमुणियबुत्तन्नो त्ति वित्रविस्मं देवं । नमो न कायम्वो वेत्रो। कुमारेण भणियं । भह, को एत्य अवमरो खेयम्स; ता भाउ भदो। माणुदेवेण भणियं । देव, अहं खु रायउरवत्यम्वत्रो माणुदेवो नाम मत्यवाहपुत्तो. पयट्टो मत्येण १०
.CE
१
हो।