________________
२५५]
सत्तमो भयो।
५३३
ता अकरिजण परियणम्म दो पेवावक्षमामो। पर कामहरणेणं । मा इमं चेव कुमारो संपाउदमाद सबिचो खु मो वि दमिणा चेट्टिएण। मन्तिमए भपियं । अवउत्तो पमाणं । ____ एत्यन्तरंमि अत्यमित्रो मूरिषो। कयं पत्रोमावस्मयं । भणियो य परियणो। अब मए प्रत्येव वमियब्वं ति। तो सब्जियं' उज्जाणवामभवणं । मौमं मे दरका नि भणिऊण लडं चेव विमजित्रो परियणो। अदबमा कार
वक्षा। तत्रो पसत्ते परियणे 'अडयणाए विय अस्मिरण।• गमणमि कमापडण विय तिमिरनिवहेण श्रोत्यवाए
ग्यणौए पुटिनो कुमारो मन्तिा य। भणियं च पोण । सुन्दरि, दोहाणि देमन्तराणि, विचित्ता कम्परिणा. श्रावयाभायणं च एत्य पाणिणो। बाहेर य में कुमारनेहाणबन्धी, उप्पेरकामि' य रहनवत्याणमि तम्म घावयं, " अणिबुई ए य चित्तम्म न मकणोमि स चिहिउ, अणुपिया
य तमं किलेमायामम्म। ता न याणामि, किमेत्य जुक्तं ति। मन्तिमई भणियं। अन्ज उत्तचित्तनिवदमपायणं नि । को य मम प्रज्जउत्तमहियाकिलेमायामो ति। नत्री भत्रियव्वयाए निरोपण मन्तिमई ममेत्रो घेता 'अभिवरं
१ (Enlal निचोदा विf hi मोपिण। २ .. .) पया । ३ ।। उचाचा रखो। ४BE: दिन
MBEममिवरं।