________________
समराइचकहा।
[संक्षेपै २४४
पवाडा व णेणं । 'बाहवलणपौडाए निवडिभी विसेको । उहावित्रा णेणं, निवेसिनो मर्याणजे, पुछित्री मंभमेणं 'कुमार, किमेयं' ति। ती प्रदाऊण उत्तरं निग्गत्रो चन्दणलयाहरात्री ॥ भणियं च मन्तिमईए। अनउत्त, किमेयं ति। कुमारेण भणियं । "सुन्दरि, अहं पि न । मुणेमि। एत्तिएण पुण एत्थ होयध्वं, रज्जमुद्दिमिजण पयारिणी केण कुमारो ति। ता पलं मे दहथिएणं, नत्य पहाणमयणम्म कुमारम्म वि ईरमो उब्वेवो । श्रवत्थाणे य अवममेव केणड लिङ्गण आणदु कुमार चेट्टियं तानी । ना य' घेप्पड उन्माइएणं, मिव्वामद य कुमारं, भावहर १. मोयममा ‘लाघवं कुलहरम्म कुपुरिमो' ति। अन्नत्य "वि. सब्जियं जौवर कुमारो। परत्यसंपायणाणगयं च कुलवयणिज्जरकणामेत्तफलं सपुरिमाण चेट्टियं, एत्थ पुण उभयविवो ति। मन्तिमईए भणियं। अजउत्त, एवमेयं ; किंतु कहं पुण गुरू अवउ विमजिम्मान । कुमारेण " भणियं । परपण्डिए, को गुरुणं कहेर। यि ईइमो नायो ‘बडयरगणे कब्जे नेहकायरयाए विग्यकारिणो गरु
पुचिऊण वि पट्टिब्बर' ति। मन्तिमईए भणियं । अबउत्तो पमाणं। कुमारेण भणियं । सुन्दरि, जर एवं,
Milliset for 'Eroadwati पि. Dails or after पि. Bi. marg.
" । विजय,
PCE place gueft after Bom. ना. Com. मे ।
नं।