SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ २४३] सत्तमो भवो। ५३१ श्रामणं, गहिनो चार घसमो, अप्फालित्रो कुम्भमाए, गुप्लुगलियमणेणं । 'जयद कुमारो' ति समुद्धाहो कलयको, पाहयाई दराड, नौत्रो पालाणखम्भं । एयवदयरेण दूमित्रो विसेणो । चिन्तियं च णेणं । न चएमि ईरमे दमम्म मन्तिए ५ पणत्थे मोउं पि किमङ्ग पुणा पेच्छिउं। ताज होउ, तं होउ । वावाएमि मयमेव एयं नि । अन्नया य मन्तिमई समेमि उज्जाणठिए कुमारे परिणयपाए वामरे कमात्रोयएण प्रणालोचिजण परिणदं प्रणवेकिऊण निययवलं चिन्निऊण कुमारमत्तिं 'कुमार। . वावायणनिमित्तमेव कदवयपुरिमपरिवारिो गो तमु नाणं। कुमारचित्तवित्तौण अपरिहारिणी चव पविट्ठों चन्दणलयाहरयं । दिट्ठो य ण केवलो चेव कुमारो मनिमई य । वौमत्यो ति कड़ियं मण्डस्लग्ग । दिट्ठ मन्तिमईए । भणियं च पाए । अन्नउत्त, परित्तायहि परित्तायहि । तत्रो ।५ 'किमेयं' ति उडियो कुमारो। दिट्ठी य गण विमेणो । छूढं तेणोहरणं । मिखाइमएण वञ्चियं कुमारेणं, 'किमयं' नि चिन्तासनहियएणावि भुयं गम्भिकण अवहडं से खग्गं । भणियो य एमो 'कुमार, किमेयं' ति । तत्रो निकम्ममाणण 'कडिया कुरिया। दरविरले पहारे बाई वालिऊण " १ Dulhi- सेजे. ।। . Dil- चिनिखण। A institthar ॥ • Dadil- .। पियरका १ ) चा.।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy