________________
२४३]
सत्तमो भवो।
५३१
श्रामणं, गहिनो चार घसमो, अप्फालित्रो कुम्भमाए, गुप्लुगलियमणेणं । 'जयद कुमारो' ति समुद्धाहो कलयको, पाहयाई दराड, नौत्रो पालाणखम्भं । एयवदयरेण दूमित्रो विसेणो । चिन्तियं च णेणं । न चएमि ईरमे दमम्म मन्तिए ५ पणत्थे मोउं पि किमङ्ग पुणा पेच्छिउं। ताज होउ, तं होउ । वावाएमि मयमेव एयं नि ।
अन्नया य मन्तिमई समेमि उज्जाणठिए कुमारे परिणयपाए वामरे कमात्रोयएण प्रणालोचिजण परिणदं
प्रणवेकिऊण निययवलं चिन्निऊण कुमारमत्तिं 'कुमार। . वावायणनिमित्तमेव कदवयपुरिमपरिवारिो गो तमु
नाणं। कुमारचित्तवित्तौण अपरिहारिणी चव पविट्ठों चन्दणलयाहरयं । दिट्ठो य ण केवलो चेव कुमारो मनिमई य । वौमत्यो ति कड़ियं मण्डस्लग्ग । दिट्ठ मन्तिमईए ।
भणियं च पाए । अन्नउत्त, परित्तायहि परित्तायहि । तत्रो ।५ 'किमेयं' ति उडियो कुमारो। दिट्ठी य गण विमेणो ।
छूढं तेणोहरणं । मिखाइमएण वञ्चियं कुमारेणं, 'किमयं' नि चिन्तासनहियएणावि भुयं गम्भिकण अवहडं से खग्गं । भणियो य एमो 'कुमार, किमेयं' ति । तत्रो निकम्ममाणण 'कडिया कुरिया। दरविरले पहारे बाई वालिऊण
"
१ Dulhi- सेजे. ।। . Dil- चिनिखण।
A institthar ॥
• Dadil- .।
पियरका १ ) चा.।