________________
५३.
समराइचकहा।
सक्षप २२६
जयं। पदकान्तो कोड कालो वौसम्भगभिणं परमसहमणहवन्तम्म सेणकुमारस्म, मंकिलिट्ठचित्तम्म य प्रणभिन्नसहमावस्म विसेणम।
अनया य पवत्ते कोमुदमहमवे अन्नाणगएस' नायरएस निग्गए नरवमि भरमुवगए कौलापमोए अप्पतकित्रो । चव वियरित्रो मत्तवारणो, तोडियात्रो भन्दुयात्रो, दलित्रो पालाणखम्भो, भग्गा महापायवा, गालिश्रो आहोरणो, धावित्रो अणवयाभिमुहं, उद्धवादी कलयलो, भिनाई भावाणयार, पणट्ठात्री चचरौत्रो, 'हा कहमियं' ति विसलो नयरिशोश्रो । एत्यन्तरंमि इमं चेवावगछिय ।" जंपिवं मरिन्देण। हरे गेपहा लहु दट्टवारणं, कयत्यित्रो पणं लोत्रो ति। तत्रो गहणसुत्रो वि नरवदत्रणाएमभौक पाएसममणन्तरमेव पुलोदजमाणो भयविभमाहियविभूमियाहिं पुरसुन्दरौहिं धावित्रो मेणकुमारो। मौहकिसोरको विय दिवो मत्तवारणेणं । तं च दगुण अचिन्तणौययाए ।" पुरिममामत्यस वियलित्रो से मत्रो। निरुद्धमणे गमणं । चित्तगयो विष ठिो पयरभावे । बहो कुमारस्म मामत्यं ति विनिया नायरया, हरिसियात्रो पुरसुन्दरौत्रो, परितुट्ठो नरवई। एत्यन्तरंमि सिकादमयकोवित्रो विबाहरकुमारचो विय नहगमणेणं समारूढो मत्तवारणं, निबद्धं २०
१ : मंजरसु. Bn. II. २ मासिवारोपणो।
२ •पए।
विमेय।
Dirts विय।