________________
२२९]
सत्तमो भवो।
५२६
कुमारभावोचियं पावन अवलम्बिऊण गम्भौरयं अपसायमन्त वि तुममि अमंपाययन्तो उचियकर णिज्नं अपरिचयन्ती कुलहरं एवं चिट्ठा ति। रादपा भणियं । वच्छ, जद एवं तुझ निब्बन्धो, ता पेमेहि मे श्राहतणनिमित्तं कति निययं । ति । कुमारेण भणियं । ताय, अहमेव गच्छामि । गदणा
भणिय। एवं करेहि ति। गया मेणकुमारो। पविट्ठो विसेणमन्दिरं। दिट्टो 'तञ्चदयर चिन्ताए चेव प्रचन्तबलो उम्झिएहिं श्राभरणएहिं परिमिलाणां वयणकमलेण विम
परियणममेश्री प्रसन्दरं मयणीयमुवगी विमेणकुमारो 1. ति। चिन्तियं च णां । अहो मच्चयमिण ।
सन्त गुणविप्पणामे श्रमन्तदोसावे य ज दरकं । तं मोसेड ममुई कि पुण हिययं मणम्माणं ॥
प्रबहा कहं कुमारम्म डमो अवस्थ ति। उवप्पिऊण भणिय च णणं । कुमार, किमेयं बानचट्ठियं । तेण भणियं । 1" पावपरिण मे पुच्छस। मेणकुमारेण भणिय । अन्नं पाव
चिनाए । धन्नो तुम, जेणा ताथम्म पुत्तो ति। ता कोहि रायकुमारोपियं किरियं, जेण तायममौवं गच्छामो ति। तो अणिछमाणो विभूमित्रो महत्येण विलितो मम्नय
चन्दपारसेण परिहावित्री बोमजवलयं गेहावित्री तम्बोस • • नौत्रो मरवरममौवं । पाडियो चक्षणेसु । वोलियं बहाव
, CDE एचपर।
.
antil- वि।
) असमं।
34