________________
५२८
समराइचकहा।
[संक्षेपे २१६
दिमामण्डसं नचन्तरावनायरलोयं 'बरियविरब्नमाणकांड : मुत्तयकण्ठयं विदलपडवामधूमरियनहयनं मयलनयरिजणकरयभूयं कयं वदावणयं ति ॥ दो य मो विसेणकुमारो तप्पभूवमेव 'हा न मंपन्नमहिलमियं' ति अञ्चन्तदषणो अपेच्छमाणो नरवई असंपाययन्तो उचियकरणिनं प्रणिग्ग- । छमाणो निययगेहात्रो जंपमाणो मह परियणेणं ठित्रो एत्तिए दिवसे, नागो य बद्धावणए। सणित्रो एम वर्यरो "धणगुणभण्डारियानो मेणकुमारेण । चिन्तियं च योण । "जुत्तमेव एयं कुमारस्म । दसहो अमन्ताभित्रोगो। मा सिणेहमोहिएण य दारुणमणचिट्ठियं ताएणं, जमेत्तियं पि. कामं कुमारदमणं परिहरियं ति । ता विश्वेमि तायं, जेण कुमारं स पाणेर ति। कौडमो तेण विण आणन्दो। तत्रो पक्षणेसु निवडिऊण विश्नत्तो नरवई । ताय, आणेह रह विमेणकुमारं । नहंमणुसुत्रो अहं । कौरसो तेण विणा पमोत्रो । रारण भणियं । प्रलं तेण कुलदूमणेणं । कुमा- १॥ रेण भणियं । ताय, परिचय दमं मिच्छावियपं। कई कुमारो कन्जमणुचिहिस्सइ ति। रावण भणियं। सद्ध-. महावो तमं, न उण मो एरिमो नि। कुमारेण भणियं । नाथ, कहं न सो जो दमौए वणिजबब्बाए अमिजण
10 परिवारो । ice war. B कलमे। • पोजोति।
BCE नयषभिरमेव । B adds नि ।