________________
२१६]
सत्तमो भवो।
पावेमि पहं नियमेणं तायमोगकारिणिं भवत्यं ति निवेदयं तायम्म । तत्रो अहो पुरिमाणमन्तरं' ति चिन्तिजण जंपियं नरिन्देण। वच्छ, जह एवं, ना तुमं चेव जाणमि : न उण अत्तमेयं ति। मेणेण भणियं। ताय, अग्गिहियो नि ' एएमि अवावायणेण कुमारमंगहेण य। मोयाविया वावायगा; थेवावराह त्ति पूदऊण पेमिया मेणेण। एत्यन्तरंमि वणसुत्थमाइमिऊण निग्गो राया । जात्रो लोयवात्रो । अहो विमेणेण प्रमोहणमणुचिट्टियं । ममागो मेणकुमार
कबविमयं । चिन्तियं च णेण। हो निरवराहा वि नाम १. पाणिणो एवं श्रयसभायणं हवन्ति । अबका कहं कुमारो,
कहमौरसममजणचरियं । प्रमंभावणीयमेयं । निरङ्कुमो य लोमो, न जुत्ताजुत्तं वियागेर । अावा नत्यि दोमो जपाम्म । कुमारम्म चेव पुब्यकयकम्मपरिणई एम नि । निमित्तं चार
मेत्यं ति दुमित्रो नियचित्तणं । १५ पाखन्ना कवि वामरा । "पउणों वणो। हाम्रो
मोहणदिणे । कयं रारणा होचियं करपिघ्नं । वायाविया चारयकालघण्टा। दवावियं महादाणं । पृदणको नयरिदेवयात्रो। पाहणविया प्राणन्दभेगे। ममागया विमसम्बपनेबधारिणो रायनायरा। तो वजन्तमालावररवाजरियर
D परिक्षा BCE मांथाविया चायना घेवावराय नि।
Dadds तिI A पज वई. Don'. Im . D•परिष, A •रि , IB परिष, CE •परिष.