________________
५२९
समराइचकहा।
विया कोहिं। तो कायरयाए भावस्म दृष्विमहयाए एकसप्पहाराणं मावेखयाए जौवियाए कुविययाए नरिन्दरम जंपियमणेहिं । देव, न किंचि एत्थ निमित्तं; पवि य एत्येव भन्ने कुमारविसेणमन्तिया, तम्मेव मासणेां इमं पवेदि क्वमियं । संपयं देवो पमाणं ति । कहं कुमारविसेणसासण। ति कुवित्रो राया विमेणम्म । "भणियं 'च मेणेण। ताय, न खन इमं एवं चेवावगन्तब्वं ति। कहं पुण मो महाणभावो अमचरित्रो मयणबग्गे दो माहुवाए लोलो निमलजसे अवचं तायम्म इमं ईइस उभयलोयविरुद्धं 'मनरस्मद । ना जहा कहंधि जीवियभौरुययाए रमं . अंपियमिमेहिं । करेउ तात्री पसायं, मोयावेउ एए जौवियभौलए ति। तो ‘कस्म मन्तिय' ति गवेमावियं रावण । मुणियं पहाणपरियणापो, जहा कुमारमन्निय त्ति । तयो 'म प्रबहा एयं' ति कुवित्रो राया विसेणम्म । ममाणत्तं रोणं । हरे, निब्वामेह तं मम रजात्रो कुख- १॥ दूसणं विसेणं ति। वावाएह एए महामामिमानवकले सुभिच्चे। एत्यन्तरंमि चलणेसु निवडिऊण जंपियं मेणोण । ताय, मा माहसं मा माहसं ति। कम्जमाणे य एयंमि
| B'बसाणं, IBalds 1. m · वाया+. corrects पाया in पहारा PACE adil us . CDE •पोणं ४ D inserts रबारमि । L Aim. ABCE .रौ। . CENो . not explained.) ८. चार।
पासर।