________________
५३६
__ ममराइचकहा।
[संक्षेपे २०४
मह पुणो गमिस्सं ति। कुमारेण भणिध । सत्वबाचपुत्त, असं इमिण निबन्धेण, गक तमं । साणुदेवेण भषिचं । देव, मा एक्माणवेह। समुष्पन्नर मे दुकं, निरत्ययं । मोमि देवस्म दमणं । कुमारेण भणियं । जर ते निबन्यो, ता एवं हवा ति। माणुदेवेण भणियं । देव, पयायो। । कुमारेण भणियं । जर एवं, ता गक निषयमत्वं । न जंपियम्बो एम वदयरो, मागन्तव्यमिहदं । तो 'जं देवो पाणवेड' नि पिऊण माणुदेवो गो सत्यं ॥ थेनदेखाए य पागया प्रामवा।। पुछिया य णेहिं मत्विया। भो म तुभेहिं एवं विहायाममेरो एवंविहो पुरिमो ममुवबहो । लि। तेहिं भणियं ‘नोवणहो'। मिहो अंपियमणेहिं । हरे, भणियं मए 'प्रवदिमा खु एमा कुमारम्स'; ता एहि, रायडरवत्तिणौए लग्गामो ति। नियत्ता बामवारा। थेवबेलाए य पञ्चायपुरिमहत्यम पेसिजण भोषणं श्रागो माणदेवो। निवेरो श्रामवारबुत्तलो। करावित्री " पाणवितिं ।
अरमन्ते य वामरे प्रत्यमिए दिणयरंमि नकत्तमातापमाहियाए नायलमिरौए पाणिनी मत्यमिवेषं। कत्रो उधियोवयारो। जामावसेमाए जामिणैए कुमाराएसेज विदिवं पयाणयं। ममप्पियं पाणजन्माणं मन्तिमईए' ..
१
. देव। (Eom.
सागर nder 1