________________
१८८ ]
सतमो भवो ।
५
सरहिबडवलवलयकवोलकयपत्तलेहा य ॥ मणहररद्रयविसेमथविसेमभङ्गुरकयालयमणाचा | मविसेमपेच्छणिना मोहियसंज मियधम्मेला ||
नेउररमणामणिवलयहार कुण्डल त्रिभूमणेहिं च । पडिवन्नचलणतियहत्थ कण्ठसवणा मियङ्कमुहौ ॥ धरियमिहिपिच्छ विरद्दयकञ्चणमयदण्ड' मा सिममेया । रणभूमियं दन्तघटियजम्याणमारूढा ॥
तो तं दद्दू पुव्वकयकम गरुययाए समुष्यत्रो विमेणस् मच्छरो, वड्रियं ब्रहमाणं । चिन्तियं च लेणं । वावम १० ण्यं दुरायारं । पत्ता वानायगा । पत्तो य सेणकुमारो श्रमरणन्दणं उष्नाणं । तं पुल सुसिणिपायवं उद्दाममाहवॉलया लिङ्गियमहयार* बनतम कुसुमसर भिगन्धाय ड्रियममन्तभमरो स्लिमन्त्रगुश्चियरवाऊरियदिमं महणपाडलावडिय सुरकुिसुम नियरपच्छाद यभूमिभागं. नववज्जवयणं पित्र निम्म १५ यज्जलं श्रमोयपणवकयावरमयं च माहवपण्डलीमोरं पिव दौहियाकमलोत्रमोहियं भमन्तमुहला लिउलजालपरिगयं च, रिद्धिमन्तं पिव मच्छायं मउणजलसेवियं च नत्रजोवणं पिव उम्मायजणां निलोहणिज्यं च कामिणीपत्रोहरजुयलं पिव परिमण्डलं 'चन्दणपण्डुरं च नामहरं पित्र
१ BF साजन (देश प्रमिडा मोरपिच्छा |
P CE बहियं
DA म
D adds faut. B i. mary
५२३
४ ) पि ।
: CE चंड