________________
५२२
समरााचकहा।
[मापे १९३
मथगयवर 'गहिनोलोलमोलभारा व पलामा ॥ जंमि य महन्नि किसयकुसुमार पौण पवणपडियाई । तकणसमागयाई महणा मह नहवयार ब्व ॥ जत्थ य पियन्ति तरुण पवरमहं कामिणोण बहरे य। वन्ति य खेड्डाई सुरयाई बहुवियाराई ।
एवंगुणाहिरामे य पवने वसन्तममए मो मेणकुमारो कोलानिमित्तमेव विमेसज्जलनेवच्छेण मंगो परियणेणं पयट्टो अमरनन्दणं उन्नाणं। दिट्टो "य पामायतनगएणं विसेणकुमारेणं निषालविचित्तदेवङ्गानिवमपो बहलहरियन्दणविलित्तदेह विमलमाणिक्ककउयभूमियकरो परमगय- १० खवियकेजरपडिवनबाहू 'भुवणमारकडिसत्ताकरयकडियडो वच्छयलाभोयविरदयवर रयणपालम्बो नियतकवोलघोसन्तमवणकुण्डमो विविहवररयणकलियमण्डपमाहितिमङ्गो पारुढो धवनवारणं पवन्जमाणेणं वमन्तचबरोबरेणं नश्चमाणेहिं किङ्करगणेहिं एरावणगी विय नियमकुमार- ।। परियरित्रो देवरात्रो ति।
मन्तिमई वि य भूमियमहियणपरिवारिया विमानछौ। पवरदरा पनिवमणा चन्दणनिमज्जियसरौरा ॥ नियकन्तिमच्छण य कुङ्कमराएण पिनरियदेशा।
१ (': पागरियोग्रमोश। २ सौर, ( शौस।
परेष। CE om. BD पुरपषमार। • RD रपासंयो।