________________
[ संक्षेपे १८
श्रङ्गपाणीए, 'संगमो विय उउलच्छौणं, कारणं पिव श्राणन्दभावम्म, सोयरं पिव सुरलोयदेखाणं । तं च दट्टूपा श्रमहियजायहरियो श्रीदलो करिवराश्रो पविट्ठो अमरनन्दणं । 'कौलियं विचित्तकोलाहिं । परिणश्रो वासरो । पविट्ठो नयरिं । एवं च श्रदक्कन्ता कवि दिवहा ।
!
या य नियभवणगय चेव गयायलमा मंठिए दिण्यरंमि विरलौहए परिथले नियनियनिश्रोयवावा डेस निश्रो पुरिस समागया तावसवेषधारिलो गहियनशिया"पश्रोगखग्गा विसेणकुमारसन्तिया चत्तारि महाभुङ्ग ति । दिट्ठा मेणकुमारेण । भणियं च ल ' भो पविमहति । १० पविट्ठा एए । सेणकुमारेण भणियं भो किंनिमित्तमागया । तेहिं भणियं । श्रत्थि किंचि गुरुनिदेवत्तव्वं ; ता विवित्तदेममहिह । तत्रो परत्य संपायलसद्ध चित्तयाए 'गुरुवच्छला तवमिणो थेवो य न एत्थ दोमो' ति चिन्तिऊण गो भवणुच्या भूमणं एतालयावणं । तत्थ पुण तरकष्णा देव १४ श्रवहडा मे कुरिया, कडियादं मण्डलग्गादं, पहश्रो एगेल खन्धदे मे । तो 'हा किमेयं ' ति चिन्तिऊण श्रासुरन्तो कुमारो वलिश्रो वामपासे । तत्रो अचलिययाए मत्तस्म
५२४
,
समराइचकहा ।
४
१ CE समायो ९ ॥ कौलिए. पती कौलि ं । २ B चित.. Dpr. m.
४ ) कयमय । YAD नालिया : 'F om. प्रयोग. Bi. marg.
·
(Dadds पडिहारिया पडिहारे पनि। कुमाराष्ट्रचाया।
1. D) see m. ८ BCom. ★ BCE चचचाय।