________________
१३५]
सत्तमो भवो।
ता अहिययरं तवचरणमंगयाए होयब्वं । न गन्तव्वं चत सत्यवाहगेहं। न-याणमि कम्मवियमणिटुं ति । अयं च । दहा वि पवयणलाघवं, रखियव्वं च एवं महापयत्तेणं ।
अरकमाणे य जोवे जणे एयम्स मरथचन्दचन्दिमाराम ५ मालिबं, पावाएद परमपयहेउणो अहम्मबुद्धि, विपरिणमेह
अहिणवधम्मसंगयं जणं, लडेर अलाणिज्ज परमगुरुवाणं ति। तत्रो य से जौवे अणे यसत्ताण पडिवजिऊण मंमारहेउभावं मुग्मिऊण कन्नाकब्जेस पम्मिजण गुणाणं बड़
मधिऊणमगुणे मंचिऊणमबोहिमूलाइ दौहमटुं मंमारमायरं • परियडर ति। एवं मोजण ममुपत्रा में संवेगभावणा, पत्ययं गुरुवयणं, अङ्गौकत्रो नवविसेमो. परिचत्त बन्धुदेवगिहगमणं। प्रामवियं परियणेणं । न मडियात्रो मावियात्रो। चिन्तियं र णाहिं। उवलद्धं एत्य किंपि अब्जाए,
तेण नागकर ‘मा मे मंकडं भविम्महति । जुत्तं च ण्यं १५ इहलोयनिषिवामम्म मुणिमणम्म। अणेयदोमो' परघर
पवेसो। परिवत्रो य पाए धम्माणराएण । ता प्रलं णे एत्य अणुबन्धेणं । अहे व तत्य गछिम्मामो ति। चिनिनऊण संपाउियं ममौहियं ॥ परकन्ना कवि दियहा । परिणया मे भावणा, विमुद्धं चित्तरयणं, नियत्तो अगहो, भावडियं
A मर। Bimserts य; ID reads कसरवि, बसवि प.। A नर पवार instead of
स्थाi ndi LATर, का ।
33