SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ [ संक्षेपे १२१– दिट्ठा य कन्तिमई वासभवमि पडलयट्ठियं हारं पोयमाणी । श्रभुट्टिया श्रहमणाए, कथं विहित्रन्दणयं, उवणीयादं श्रामशाहूं, उवविट्ठा हयं माइकौश्रो य । कया धामणा । पयट्टा श्रयं पडिम्यं । तत्रो तौए भणियं । श्रब्ने, अन तुह पारणयं ति; ता गेण्हावेहि एवं फासुयपण्यं । तत्रो ५ मए भणियाश्रो माडणोश्रो 'गेण्डह' त्ति । निम्गयात्री माऊणोश्रो कन्तिमई य । एत्थन्तरंमि वाणमंतरपश्रएण चित्तम्माश्रो चैव प्रोयरिश्रो मोरो । गहिश्रो पोल हारो, परिकन्तो उयरंमि. ठिश्रो य निययथामे । तत्रो मए चिन्तियं । किमेयमच्छरौयं श्रहवा मयहरियं पुच्छिामि १० ति । निग्गया वामगेहा श्री, संखुद्धा हियएणं । श्रागयाश्रो माणौ कन्तिमईय। तो गया हे । पविट्ठा कन्तिमई वामभवणं । तयणन्तरमेव निविश्रो हारो, जाव नत्थिन्ति । तो तौए चिन्तियं । किमेयं विडूखेई । पुच्छिश्रो परियणो । तेण भणियं । न-याणामो, न य को एत्थ श्रब्जं मोत्त पविट्ठो : ता तयं निकवेहि । कन्तिमए भणियं । किमेवमसंबद्धं पणवह । समतणमणिमुन्तलेटुकञ्चणा भयवद् ति । अम्बाखिश्रो परियो, फुटं च लोए मए वि श्रागन्तण माहियं पवणिौ । भणियं च जाए। वच्चे, विचित्तो कम्मपरिणामो, मत्थि किंचि एवम श्रभावणिज्वं ति । १० ५१२ समराइश्च्चका । 1 १५
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy