________________
समराइचकहा।
[संक्षेपे १३६
परमज्माणं, वियतिको कम्मरासी, जायं अपुव्यकरणं, समुपन्ना खवगसेढो, उम्नमियं जौववौरिएण, १ वडियो सुह-. परिणामो, समुप्पन केवलं । खविनमाणे य तविबन्धणभूए कम्मए प्रभावेण य निमित्तम्म मंजायपच्छायावेण वाणमंतरपत्रोगेण विमुक्को मोरेण हारो। ता एवं जडत्त- । निमित्तम्म कमणो एम विवागो ति।
एत्यन्तरंमि विन्हिया परिमा। अहो एहामेत्तम वि दुक्कडम ईइसो विवागो त्ति चिन्तिऊण जंपियं नरिन्दबन्धुदेवेहिं । अहो दारुणं महन्तं दकमणुभूयं भयवईए । तौए भणियं । मोम्म, केत्तियमिण ति । सुण ।
सरनरनर यतिरिकेस वट्टमाणाण मेत्य जीवाणं । को मखं पि समत्थो काउं तिखाण दरकाणं ॥ पच्छन्तु तिरियनरएसु ताव अदम्म हाइ दुखाई। मणयाण वि जार हवन्ति ताण को बच्चए अन् । जं होद जियाण दहं कलमलभरियमि गमवासंमि। " "एवं पि य वञ्चद् नवरि 'तास नरएण मारिकं ॥ जायाण वि जन्मजरामरणेहि अभियाण किं मोकं । पियविरहपरमत्थणपमुहमहावमणगहियाणं ॥ जंपि सुरमि मोखं जायर जौवस्म जोवणत्यस्म ।
--- ...
-
१) •बौरियं।
भावनो। B•मियं । . [) एक चिय विजर प परि. 1 को नरम परियार मनचेव पारिका . BR व पारित CE परपस मारि।